Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
12. Dhamma-Kathika Vagga

Sutta 115

Paṭhama Kathika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Dhamma-kathiko, Dhamma-kathiko' ti bhante, vuccati.|| ||

Kittāvatā nu kho bhante, Dhamma-kathiko hotī" ti?|| ||

"Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya Dhammaṃ deseti,||
'Dhamma-kathiko bhikkhu" ti alaṃ vacanāya.|| ||

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhu' ti alaṃ vacanāya.|| ||

Rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṃ vacanāya.|| ||

Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya Dhammaṃ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṃ vacanāya.|| ||

Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhu' ti alaṃ vacanāya.|| ||

Vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṃ vacanāyāti.|| ||

Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṃ vacanāya.|| ||

Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhu' ti alaṃ vacanāya.|| ||

Saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṃ vacanāyāti.|| ||

Saṅkhārānaṃ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṃ vacanāya.|| ||

Saṅkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhu' ti alaṃ vacanāya.|| ||

Saṅkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṃ vacanāyāti.|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti,||
'Dhamma-kathiko bhikkhu' ti alaṃ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti,||
'Dhamm-ā-nu-Dhamma-paṭipanno bhikkhu' ti alaṃ vacanāya.|| ||

Viññāṇassa ce bhikkhu nibbidā [164] virāgā nirodhā anupādā vimutto hoti,||
'Diṭṭha-Dhamma-Nibbāna-p-patto bhikkhu' ti alaṃ vacanāyāti" ti.|| ||

 


Contact:
E-mail
Copyright Statement