Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 123
Sutavatā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaɱ viharanti||
Isipatane Migadāye.|| ||
Atha kho āyasmā Mahā-Kotthito sāyaṇhasamayaɱ paṭisallāṇā vuṭṭhito yenāyasmā Sāriputto ten'upasaɱkami.|| ||
Upasaɱkamitvā āyasmatā Sāriputtena saddhiɱ sammodi.|| ||
Sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Sutavatā āvuso Sāriputta, bhikkhunā||
katame dhammā yoniso manasikātabbā" ti?|| ||
"Sutavatāvuso Koṭṭhita, bhikkhunā||
pañc'upādānakkhandhā||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso manasikātabbā.|| ||
Katame pañca?|| ||
Seyyathīdaɱ:|| ||
Rūpupādānakkhandho||
vedanupādānakkhandho||
saññupādānakkhandho||
saɱkhārūpādānakkhandho||
viññāṇapādānakkhandho.|| ||
Sutavatāvuso Koṭṭhika, bhikkhunā||
ime pañc'upādānakkhandhā||
aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso manasikātabbā.|| ||
Ṭhānaɱ kho pan'etaɱ āvuso, vijjati||
yaɱ sutavatā bhikkhu ime pañc'upādānakkhandhe aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mananasi karonto||
sotāptiphalaɱ sacchikareyyā" ti.|| ||
■
"Sotāpannena pan'āvuso Sāriputta, bhikkhunā||
katame dhammā yoniso manasikātabbā" ti?|| ||
"Sotaɱpannena pi kho āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādānakkhandhe aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso manasikātabbā.|| ||
Ṭhānaɱ kho pan'etaɱ āvuso, vijjati||
yaɱ sotāpanno bhikkhu||
ime pañc'upādānakkhandhe aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mananasi karonto||
sakadāgāmīphalaɱ sacchikareyyā" ti.|| ||
■
"Sakadāgāminā pan'āvuso Sāriputta, bhikkhunā||
katame dhammā yoniso manasikātabbā" ti?|| ||
"Sakadāgāminā pi kho āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādānakkhandhe aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso manasikātabbā.|| ||
Ṭhānaɱ kho pan'etaɱ āvuso, vijjati||
yaɱ sakadāgāmi bhikkhu||
ime pañc'upādānakkhandhe aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mananasi karonto||
anāgāmiphalaɱ sacchikareyyā" ti.|| ||
■
"Anāgāminā pan'āvuso Sāriputta, bhikkhunā||
katame dhammā yoniso manasikātabbā" ti?|| ||
"Anāgāminā pi kho āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādānakkhandhe aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso manasikātabbā.|| ||
Ṭhānaɱ kho pan'etaɱ āvuso, vijjati||
yaɱ anāgāmī bhikkhu||
ime pañc'upādānakkhandhe aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso mananasi karonto||
arahattaphalaɱ sacchikareyyā" ti.|| ||
■
"Arahatā pan'āvuso Sāriputta,||
katame dhammā yoniso manasikātabbā" ti?|| ||
"Arahatā pi kho āvuso Koṭṭhika, bhikkhunā||
ime pañc'upādānakkhandhe aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
slalato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
anattato||
yoniso manasikātabbā.|| ||
N'atthi kho āvuso, arahato uttariɱ karaṇīyaɱ,||
katassasa vā paticcayo||
api ca kho ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihāraya c'eva saɱvattanti satisampajaññāya cā" ti.|| ||