Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 126
Paṭhama Samudaya-Dhamma Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[171] Atha kho aññataro bhikkhu yena Bhagavā ten'upasaɱkami.|| ||
Upasaɱkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca:|| ||
"Avijjā, avijjā" ti bhante, vuccati.|| ||
Katamā nu kho bhante, avijjā?|| ||
Kittāvatā ca avijjāgato hoti" ti?|| ||
■
"Idha bhikkhu, assutavā puthujjano|| ||
'Samudaya-dhammaɱ rūpaɱ.|| ||
Samudaya-dhammaɱ rūpan' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ rūpaɱ.|| ||
Vaya-dhammaɱ rūpan' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
Samudaya-vaya-dhammaɱ rūpaɱ.|| ||
Samudaya-vaya-dhammaɱ rūpan' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
■
'Samudaya-dhammaɱ vedanaɱ.|| ||
Samudaya-dhammaɱ vedanā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ vedanaɱ.|| ||
Vaya-dhammaɱ vedanā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
Samudaya-vaya-dhammaɱ vedanaɱ.|| ||
Samudaya-vaya-dhammaɱ vedanā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
■
'Samudaya-dhammaɱ saññaɱ.|| ||
Samudaya-dhammaɱ saññā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ saññaɱ.|| ||
Vaya-dhammaɱ saññā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
Samudaya-vaya-dhammaɱ saññaɱ.|| ||
Samudaya-vaya-dhammaɱ saññā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
■
'Samudaya-dhammaɱ saɱkhāre.|| ||
Samudaya-dhammaɱ saɱkhārā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ saɱkhāre.|| ||
Vaya-dhammaɱ saɱkhārā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
Samudaya-vaya-dhammaɱ saɱkhāre.|| ||
Samudaya-vaya-dhammaɱ saɱkhārā' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
■
'Samudaya-dhammaɱ viññāṇaɱ.|| ||
Samudaya-dhammaɱ viññāṇan' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ viññāṇaɱ.|| ||
Vaya-dhammaɱ viññāṇan' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
Samudaya-vaya-dhammaɱ viññāṇaɱ.|| ||
Samudaya-vaya-dhammaɱ viññāṇan' ti|| ||
yathābhūtaɱ na pajānāti.|| ||
Ayaɱ vuccati bhikkhu, avijjā.|| ||
Ettāvatā ca avijjāgato hotī" ti.|| ||
Evaɱ vutte so bhikkhu Bhagavantaɱ etad avoca:|| ||
"'Vijjā vijjā' ti bhante vuccati.|| ||
Katamā nu kho bhante, vijjā?|| ||
Kittāvatā ca vijjāgato hoti?"|| ||
"Idha bhikkhu, Sutavā ariyasāvako|| ||
'Samudaya-dhammaɱ rūpaɱ.|| ||
Samudaya-dhammaɱ rūpan' ti|| ||
yathābhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ rūpaɱ.|| ||
Vaya-dhammaɱ rūpan' ti|| ||
yathābhūtaɱ [172] pajānāti.|| ||
Samudaya-vaya-dhammaɱ rūpaɱ.|| ||
Samudaya-vaya-dhammaɱ rūpan' ti|| ||
yathābhūtaɱ pajānāti.|| ||
■
'Samudaya-dhammaɱ vedanaɱ.|| ||
Samudaya-dhammaɱ vedanā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ vedanaɱ.|| ||
Vaya-dhammaɱ vedanā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
Samudaya-vaya-dhammaɱ vedanaɱ.|| ||
Samudaya-vaya-dhammaɱ vedanā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
■
'Samudaya-dhammaɱ saññaɱ.|| ||
Samudaya-dhammaɱ saññā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ saññaɱ.|| ||
Vaya-dhammaɱ saññā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
Samudaya-vaya-dhammaɱ saññaɱ.|| ||
Samudaya-vaya-dhammaɱ saññā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
■
'Samudaya-dhammaɱ saɱkhāre.|| ||
Samudaya-dhammaɱ saɱkhārā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ saɱkhāre.|| ||
Vaya-dhammaɱ saɱkhārā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
Samudaya-vaya-dhammaɱ saɱkhāre.|| ||
Samudaya-vaya-dhammaɱ saɱkhārā' ti|| ||
yathābhūtaɱ pajānāti.|| ||
■
'Samudaya-dhammaɱ viññāṇaɱ.|| ||
Samudaya-dhammaɱ viññāṇan' ti|| ||
yathābhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ viññāṇaɱ.|| ||
Vaya-dhammaɱ viññāṇan' ti|| ||
yathābhūtaɱ pajānāti.|| ||
Samudaya-vaya-dhammaɱ viññāṇaɱ.|| ||
Samudaya-vaya-dhammaɱ viññāṇan' ti|| ||
yathābhūtaɱ pajānāti.|| ||
Ayaɱ vuccati bhikkhu, vijjā.|| ||
Ettāvatā ca vijjāgato hotī" ti.|| ||