Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
13. Avijjā Vagga

Sutta 133

Paṭhama Koṭṭhita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṃ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā-Kotthito ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Mahā-Kotthito saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto||
āyasmantaṃ Mahā-Kotthitaṃ etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Mahā-Kotthito, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idh'āvuso a-s-sutavā puthujjano|| ||

Rūpassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Vedanāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Saññāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Saṅkhārānaṃ assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Viññāṇassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānāti.|| ||

Ayaṃ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 

§

 

Evaṃ vutte āyasmā Sāriputto āyasmantam Mahā-Koṭṭhitam etad avoca:

"Vijjā, vijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, vijjā?|| ||

Kittāvatā ca vijjā-gato hoti" ti?|| ||

"Idh'āvuso sutavā ariya-sāvako|| ||

Rūpassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti.|| ||

Vedanāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti.|| ||

Saññāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti.|| ||

Saṅkhārānaṃ assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti.|| ||

Viññāṇassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ vuccati āvuso, vijjā.|| ||

Ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement