Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 133
Paṭhama Koṭṭhita Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaɱ viharanti||
Isipatane Migadāye.|| ||
Atha kho āyasmā Mahā-Kotthito sāyaṇhasamayaɱ paṭisallāṇā vuṭṭhito yenāyasmā Sāriputto ten'upasaɱkami.|| ||
Upasaɱkamitvā āyasmatā Sāriputtena saddhiɱ sammodi.|| ||
Sammodanīyaɱ kathaɱ sāraṇīyaɱ vītisāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Avijjā, avijjā" ti āvuso Sāriputta, vuccati.|| ||
Katamā nu kho āvuso, avijjā?|| ||
Kittāvatā ca avijjāgato hoti" ti?|| ||
■
"Idh'āvuso assutavā puthujjano|| ||
Rūpassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ na pajānāti.|| ||
Vedanāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ na pajānāti.|| ||
Saññāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ na pajānāti.|| ||
Saɱkhārānaɱ assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ na pajānāti.|| ||
Viññāṇassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ na pajānāti.|| ||
Ayaɱ vuccati āvuso, avijjā.|| ||
Ettāvatā ca avijjāgato hotī" ti.|| ||
"Vijjā, vijjā" ti āvuso Sāriputta, vuccati.|| ||
Katamā nu kho āvuso, vijjā?|| ||
Kittāvatā ca vijjāgato hoti" ti?|| ||
■
"Idh'āvuso sutavā ariyasāvako|| ||
Rūpassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ pajānāti.|| ||
Vedanāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ pajānāti.|| ||
Saññāya assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ pajānāti.|| ||
Saɱkhārānaɱ assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ pajānāti.|| ||
Viññāṇassa assādañ ca,||
ādīnavañ ca,||
nissaraṇañ ca||
yathābhūtaɱ pajānāti.|| ||
Ayaɱ vuccati āvuso, vijjā.|| ||
Ettāvatā ca vijjāgato hotī" ti.|| ||