Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 147a
Dukkhānupassanā (aka Kulaputtena Dukkhā) Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuɱ|| ||
Bhagavā etad avoca:|| ||
"Saddhāpabbajitassa bhikkhave,||
kulaputtassa ayam anudhammo hoti:|| ||
Yaɱ rūpaɱ dukkhānupassī vihareyya|| ||
Vedanāya dukkhānupassī vihareyya.|| ||
Saññāya dukkhānupassī vihareyya.|| ||
Saɱkhāresu dukkhānupassī vihareyya.|| ||
Viññāṇe dukkhānupassī vihareyya.|| ||
So rūpe dukkhānupassī viharanto,||
vedanāya dukkhānupassī viharanto,||
saññāya dukkhānupassī viharanto,||
saɱkhāresu dukkhānupassī viharanto,||
viññāṇe dukkhānupassī viharanto,||
rūpaɱ parijānāti||
vedanaɱ parijānāti||
saññaɱ parijānāti||
saɱkhāre parijanāti||
viññāṇaɱ parijanāti.|| ||
So rūpaɱ parijānaɱ||
vedanaɱ parijānaɱ||
saññaɱ paripānaɱ,||
saɱkhāre parijānaɱ,||
viññāṇaɱ parijānaɱ,||
parimuccati rūpamhā||
parimuccati vedanāya||
parimuccati saññāya||
parimuccati saɱkhārehi||
parimuccati viññāṇamhā.|| ||
Parimuccati jātiyā||
jarāya maraṇena||
sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||
Parimuccati dukkhasmā ti vadāmī" ti.|| ||