Saɱyutta Nikāya:
III. Khandhā Vagga:
22: Khandhāsaɱyutta
Sutta 157
Dutiya Abhinivesa Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuɱ|| ||
Bhagavā etad avoca:|| ||
"Kismiɱ nu kho bhikkhave,||
sati kiɱ upādāya||
kiɱ abhinivissa uppajanti saññojanābhinivesa-vinibandhājjhosānā" ti?|| ||
"Bhagavaɱmulakā no bhante, dhammā.|| ||
Bhagavaɱnettikā Bhagavampaṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaɱyeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
"Rūpe kho bhikkhave, sati||
rūpaɱ upādāya||
rūpaɱ abhinivissa uppajanti saññojanābhinivesa-vinibandhājjhosānā.|| ||
Vedanāya sati||
vedanaɱ upādāya||
vedanā abhinivissa uppajanti saññojanābhinivesa-vinibandhājjhosānā.|| ||
Saññāya sati||
saññaɱ upādāya||
saññā abhinivissa uppajanti saññojanābhinivesa-vinibandhājjhosānā.|| ||
Saɱkhāresu sati||
saɱkhāre upādāya||
saɱkhāre abhinivissa uppajanti saññojanābhinivesa-vinibandhājjhosānā.|| ||
Viññāṇe sati||
viññāṇaɱ upādāya||
viññāṇaɱ abhinivissa uppajanti saññojanābhinivesa-vinibandhājjhosānā.|| ||
Taɱ kiɱ maññasi bhikkhave?|| ||
Rūpaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, api nu taɱ anupādāya uppajanti saññojanābhinivesa-vinibandhājjhosānā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Vedanā niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, api nu taɱ anupādāya uppajanti saññojanābhinivesa-vinibandhājjhosānā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Saññā niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, api nu taɱ anupādāya uppajanti saññojanābhinivesa-vinibandhājjhosānā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Saɱkhārā niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, api nu taɱ anupādāya uppajanti saññojanābhinivesa-vinibandhājjhosānā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ, api nu taɱ anupādāya uppajanti saññojanābhinivesa-vinibandhājjhosānā" ti?|| ||
"No h'etaɱ bhante."|| ||
Evaɱ passaɱ bhikkhave, sutavā ariyasāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saɱkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbidaɱ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiɱ 'vimuttami' ti||
ñāṇaɱ hoti:|| ||
'Khīṇā jāti,||
vusitaɱ brahmacariyaɱ,||
kataɱ karaṇīyaɱ,||
nāparaɱ itthattāyā' ti pajānātī.|| ||