Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
26. Uppāda Saṃyutta

Sutta 8

Taṇhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[230]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave, rūpā-taṇhā uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo||
rogānaṃ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo saddā-taṇhā uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo||
dukkhassa uppādo||
rogānaṃ ṭhiti||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo gandhā-taṇhā upādāyo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṃ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo rasā-taṇhā uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṃ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo phoṭṭhabbā-taṇhā uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṃ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||

Yo dhammā-taṇhā uppādo||
ṭhiti||
abhinibbatti||
pātu-bhāvo,||
dukkhasseso uppādo,||
rogānaṃ ṭhiti,||
jarā-maraṇassa pātu-bhāvo.|| ||

 

§

[231]

Yo ca bhikkhave, rūpā-taṇhā nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa attha-gamo,|| ||

Yo saddā-taṇhā nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa attha-gamo,|| ||

Yo gandhā-taṇhā nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa attha-gamo.|| ||

Yo rasā-taṇhā nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa attha-gamo.|| ||

Yo phoṭṭhabbā-taṇhā nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa attha-gamo.|| ||

Yo dhammā-taṇhā nirodho||
vūpasamo||
attha-gamo,||
dukkhasseso nirodho,||
rogānaṃ vūpasamo,||
jarā-maraṇassa attha-gamo" ti.|| ||

 


Contact:
E-mail
Copyright Statement