Saɱyutta Nikāya:
III. Khandhā Vagga:
27: Kilesa Saɱutta
Sutta 1
Cakkhu Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuɱ|| ||
Bhagavā etad avoca:|| ||
Yo bhikkhave, cakkhusmiɱ chandarāgo,||
cittassso upakkileso.|| ||
Yo sotasmiɱ chandarāgo,||
cittasse'so upakkileso.|| ||
Yo ghānasmiɱ chandarāgo,||
cittasse'so upakkileso.|| ||
Yo jivhāya chandarāgo,||
cittasse'so upakkileso.|| ||
Yo kāyasmiɱ chandarāgo,||
cittasse'so upakkileso.|| ||
Yo manasmiɱ chandarāgo,||
cittasse'so upakkileso.|| ||
Yato kho bhikkhave,||
bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti,||
nekkhammaninnaɱ c'assa cittaɱ hoti,||
nekkhammaparibhāvitaɱ cittaɱ kammanīyaɱ khāyati abhiññā sacchikaraṇiyesu dhammesū" ti.|| ||