Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
29. Nāga Saṃyutta

Suttas 11-20

Paṭhavma Dān'Upakārā Sutta Dasakaṃ
or
Aṇḍa-ja-Dān'Ūpakāra Sutta Dasakaṃ[ed1]

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

Sutta 11

Annadāyaka Aṇḍa-ja Suttaṃ

[11.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena- [245] m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 12

Pānadāyaka Aṇḍa-ja Suttaṃ

[12.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 13

Vatthadāyaka Aṇḍa-ja Suttaṃ

[13.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 14

Yānadāyaka Aṇḍa-ja Suttaṃ

[14.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 15

Mālādāyaka Aṇḍa-ja Suttaṃ

[15.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 16

Gandhadāyaka Aṇḍa-ja Suttaṃ

[16.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 17

Vilepanadāyaka Aṇḍa-ja Suttaṃ

[17.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 18

Seyyadāyaka Aṇḍa-ja Suttaṃ

[18.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 19

Āvasathadāyaka Aṇḍa-ja Suttaṃ

[19.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 20

Padīpeyyadāyaka Aṇḍa-ja Suttaṃ

[20.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


[ed1] The title in PTS is 'Dānupakāra'; in CSCD 'Aṇḍa-jadānūpakārasuttadasakaṃ'.

 


Contact:
E-mail
Copyright Statement