Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
29. Nāga Saṃyutta

Suttas 21-30

Dutiya Dan'Upakara Sutta Dasakam
or
Jalabu-Ja-Dan'Ūpakara Sutta Dasakam

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

Sutta 21

Annadāyaka Jalābuja Suttaṃ

[21.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 22

Pānadāyaka Jalābuja Suttaṃ

[22.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 23

Vatthadāyaka Jalābuja Suttaṃ

[23.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 24

Yānadāyaka Jalābuja Suttaṃ

[24.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 25

Mālādāyaka Jalābuja Suttaṃ

[25.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 26

Gandhadāyaka Jalābuja Suttaṃ

[26.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 27

Vilepanadāyaka Jalābuja Suttaṃ

[27.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 28

Seyyadāyaka Jalābuja Suttaṃ

[28.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 29

Āvasathadāyaka Jalābuja Suttaṃ

[29.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 30

Padīpeyyadāyaka Jalābuja Suttaṃ

[30.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābujā nāgā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ nāgānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement