Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
34. Jhāna Saṃyutta

Suttas 1-55

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

Jhāna Vagga


 

I

Sutta 1

Samādhi-samāpatti Suttaṃ

[1.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

3. "Cattāro me bhikkhave jhāyi.|| ||

Katame cattāro?|| ||

[264] 4. Idha bhikkhave ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ samāpatti-kusalo.|| ||

5. Idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ samādhi-kusalo.|| ||

6. Idha pana bhikkhave ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ samāpatti-kusalo.|| ||

7. Idha pana ekacco jhāyī samādhismiṃ samādhikkusalo ca hoti||
samādhismiṃ samāpatti-kusalo ca.|| ||

8. Tatra bhikkhave yvāyam jhāyī samādhismiṃ samādhi-kusalo ca||
samādhismiṃ samāpatti-kusalo ca||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi bhikkhave gavā khīraṃ||
khīramhā dadhi||
dadhimhā navanītamha sappi||
sappimhā sappi-maṇḍo tatra||
aggam akkhāyati||
evam eva kho bhikkhave yvāyaṃ jhāyī samādhismiṃ||
samādhi-kusalo ca||
samādhismiṃ samāpatti-kusalo ca||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 2

Ṭhiti Kusala Suttaṃ

[2.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ ṭhiti-kusalo.|| ||

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ samādhi-kusalo.|| ||

Idha pana bhikkhave, ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ ṭhiti-kusalo.|| ||

Idha pana bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayaṃ [265] imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave, gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 3

Vuṭṭhāna Kusala Suttaṃ

[3.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ vuṭṭhāna-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo,||
hoti||
na samādhismiṃ samādhi-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ vuṭṭhāna-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ vuṭṭhāna-kusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ vuṭṭhāna-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 4

Kallavā Kusala Suttaṃ

[4.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ kallakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallakusalo,||
hoti,||
na samādhismiṃ samādhi-kusalo.|| ||

[266] Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ kallakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ kallakusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ kallakusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 5

Ārammaṇa Kusala Suttaṃ

[5.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti,||
na samādhismiṃ samādhi-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ āmmaṇakusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca samādhismiṃ ārammaṇakusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati. Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 6

Gocara Kusala Suttaṃ

[6.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo,||
hoti,||
na samādhismiṃ samādhi-kusalo.|| ||

[267] Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ gocara-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca,||
samādhismiṃ gocara-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 7

Abhinīhāra Kusala Suttaṃ

[7.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo hoti,||
na samādhismiṃ samādhi-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ abhinīhāra-kusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca samādhismiṃ abhinīhāra-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 8

Sakkacca-kāri Suttaṃ

[8.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sakkacca-kārī,||
hoti,||
na samādhismiṃ samādhi-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

[268] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca samādhismiṃ sakkacca-kārī ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 9

Sātacca-kārī Suttaṃ

[9.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ sātacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sātacca-kārī,||
hoti,||
na samādhismiṃ samādhi-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca samādhismiṃ sātacca-kāri ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 10

Sappāya-kārī Suttaṃ

[10.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sappāya-kārī hoti na samādhismiṃ samādhi-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samādhi-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

[269] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ sappāya-kāri ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ sappāya-kāri ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

II

Sutta 11

Samāpatti/ṭhiti Kusala Suttaṃ

[11.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ ṭhiti-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo,||
hoti,||
na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ ṭhiti-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 12

Samāpatti/vuṭṭhāna Kusala Suttaṃ

[12.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ vuṭṭhāna-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo hoti,||
na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ vuṭṭhāna-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ [270] samāpatti-kusalo ca hoti,||
samādhismiṃ vuṭṭhāna-kusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ vuṭṭhāna-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 13

Samāpatti/kallita Suttaṃ

[13.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ kallita-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo,||
hoti na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ kallita-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ kallita-kusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ kallitatakusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 14

Samāpatti Ārammaṇa Kusala Suttaṃ

[14.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo,||
hoti,||
na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ārammaṇakusalo ca.|| ||

Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāptatikusalo ca hoti,||
samādhismiṃ āmmaraṇakusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 15

Samāpatti Gocara Kusala Suttaṃ

[15.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti.|| ||

[271] na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo,||
hoti,||
na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ gocara-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāptatikusalo ca hoti,||
samādhismiṃ gocara-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 16

Samāpatti Abhinīhāra Kusala Suttaṃ

[16.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo,||
hoti,||
na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ abhinīhāra-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāptatikusalo ca hoti,||
samādhismiṃ abhinīhāra-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 17

Samāpatti Sakkacca Kusala Suttaṃ

[17.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sakkacca-kārī hoti,||
na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāptatikusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 18

Samāpatti Sātacca-kārī Suttaṃ

[18.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ sātacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sātacca-kārī hoti,||
na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāptatikusalo ca hoti,||
samādhismiṃ sātacca-kārī ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 19

Samāpatti Sappāya-kāri Suttaṃ

[19.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ sappāya-kārī|| ||

[272] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sappāya-kārī,||
hoti,||
na samādhismiṃ samāpatti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismi samāpatti-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ sappāya-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

III

Sutta 20

Ṭhiti-Vuṭṭhāna Suttaṃ

[20.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ vuṭṭhāna-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo hoti na samādhismiṃ ṭhiti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ vuṭṭhāna-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo ca hoti,||
samādhismiṃ vuṭṭhāna-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 21

Ṭhiti Kallita Suttaṃ

[21.1][pts][olds] [273] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ kallita-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ ṭhiti-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ṭhiti-kusalo hoti,||
na samādhismiṃ kallita-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo ca hoti,||
samādhismiṃ kallita-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 22

Ṭhiti Ārammaṇa Suttaṃ

[22.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave,||
jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ ṭhiti-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ṭhiti-kusalo hoti,||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo ca hoti,||
samādhismiṃ ārammaṇakusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 23

Ṭhiti Gocara Suttaṃ

[23.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ ṭhiti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ṭhiti-kusalo hoti,||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo ca hoti,||
samādhismiṃ gocara-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 24

Ṭhiti Abhinihāra Suttaṃ

[24.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo hoti||
na samādhismiṃ ṭhiti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ṭhiti-kusalo hoti,||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo ca hoti,||
samādhismiṃ abhinīhāra-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ ṭhiti-kusalo ca samādhismiṃ sappāya-kārī ca ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ ṭhiti-kusalo ca samādhismiṃ sappāya-kārī ca ,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 25

Ṭhiti Sakkacca-kārī Suttaṃ

[25.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo,||
hoti,||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 26

Ṭhiti Sātacca-kārī Suttaṃ

[26.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo,||
hoti,||
na samādhismiṃ sātacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 27

Ṭhiti Sappāya-kārī Suttaṃ

[27.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ samāpatti-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sappāya-kārī,||
hoti,||
na samādhismiṃ ṭhiti-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ sappāya-kāri.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo ca hoti,||
samādhismiṃ sappāya-kāri ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

IV

Sutta 28

Vuṭṭhāna Kallita Suttaṃ

[28.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ṭhiti-kusalo hoti||
na samādhismiṃ kallita-kusalo.|| ||

[274] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo,||
hoti,||
na samādhismiṃ vuṭṭhāna-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ kallita-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo ca hoti,||
samādhismiṃ kallita-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 29

Vuṭṭhāna Ārammaṇa Suttaṃ

[29.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ arammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ arammaṇakusalo,||
hoti,||
na samādhismiṃ vuṭṭhāna-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo ca hoti,||
samādhismiṃ ārammaṇakusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 30

Vuṭṭhāna Gocara Suttaṃ

[30.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo,||
hoti,||
na samādhismiṃ gocara-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo ca hoti,||
samādhismiṃ gocara-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 31

Vuṭṭhāna Abhinīhāra Suttaṃ

[31.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo,||
hoti,||
na samādhismiṃ abhinīhāra-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo ca hoti,||
samādhismiṃ abhinīhāra-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 32

Vuṭṭhāna Sakkacca-kārī Suttaṃ

[32.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo,||
hoti,||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ sakkcca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃvuṭṭhāna kusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 33

Vuṭṭhāna Sāttacca-kārī Suttaṃ

[33.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo,||
hoti,||
na samādhismiṃ sātacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 34

Vuṭṭhāna Sappāya-kārī Suttaṃ

[34.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyi.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sappāya-kārī,||
hoti,||
na samādhismiṃ vuṭṭhāna-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ vuṭṭhāna-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ vuṭṭhāna-kusalo ca hoti,||
samādhismiṃ sappāya-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

V

Sutta 35

Kalalita Ārammaṇa Suttaṃ

[35.1][pts][olds] [275] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo,||
hoti,||
na samādhismiṃ kallita-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ ārammaṇakusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo ca hoti,||
samādhismiṃ arammaṇakusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 36

Kallitā Gocara Suttaṃ

[36.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo,||
hoti,||
na samādhismiṃ gocara-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo ca hoti,||
samādhismiṃ gocara-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 37

Kallita Abhinīhāra Suttaṃ

[37.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo,||
hoti,||
na samādhismiṃ abhinīhāra-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo ca hoti,||
samādhismiṃ abhinīhāra-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 38

Kallita Sakkacca-kārī Suttaṃ

[38.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo,||
hoti,||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 39

Kallita Sātacca-kāri Suttaṃ

[39.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo,||
hoti,||
na samādhismiṃ sātacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 40

Kallita Sappāya-kāri Suttaṃ

[40.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo,||
hoti,||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ kallita-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ kallita-kusalo ca hoti,||
samādhismiṃ sappāya-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

VI

Sutta 41

Ārammaṇa Gocara Suttaṃ

[41.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo,||
hoti,||
samādhismiṃ ārammaṇakusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ gocara-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti,||
samādhismiṃ gocara-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 42

Ārammaṇa Abhinihāra Suttaṃ

[42.1][pts][olds] [276] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo,||
hoti,||
na samādhismiṃ abhinīhāra-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti,||
samādhismiṃ abhinīhāra-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 43

Ārammaṇa Sakkacca-kārī Suttaṃ

[43.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti,||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 44

Ārammaṇa Sātacca-kārī Suttaṃ

[44.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti,||
na samādhismiṃ sātacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 45

Ārammaṇa Sappāya-kāri Suttaṃ

[45.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti,||
na samādhismiṃ sappāya-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ ārammaṇakusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ ārammaṇakusalo ca hoti,||
samādhismiṃ sappāya-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

VII

Sutta 46

Gocara Abhinīhāra Suttaṃ

[46.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti,||
na samādhismiṃ gocara-kusalo|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ abhinīhāra-kusalo.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo ca hoti,||
samādhismiṃ abhinīhāra-kusalo ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 47

Gocara Sakkacca-kāri Suttaṃ

[47.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti,||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 48

Gocara Sātacca-kārī Suttaṃ

[48.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti,||
na samādhismiṃ sātacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 49

Gocara Sappāya-kārī Suttaṃ

[49.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo hoti,||
na samādhismiṃ sappāya-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ gocara-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ gocara-kusalo ca hoti,||
samādhismiṃ sappāya-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

VIII

Sutta 50

Abhinihāra Sakkacca-kāri Suttaṃ

[50.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo hoti.|| ||

[277] na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo hoti,||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ abhinīhāra-kusalo hoti||
na samādhismiṃ sakkacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo ca hoti,||
samādhismiṃ sakkacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 51

Abhinihāra Sātacca-kāri Suttaṃ

[51.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo hoti,||
na samādhismiṃ sātacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ abhinīhāra-kusalo hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 52

Abhinīhāra Sappāya-kāri Suttaṃ

[52.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo hoti,||
na samādhismiṃ sappāya-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ abhinīhāra-kusalo hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ abhinīhāra-kusalo ca hoti,||
samādhismiṃ sappāya-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

IX

Sutta 53

Sakkacca Sātacca-kārī Suttaṃ

[53.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ sakkacca-kārī hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sātacca-kārī hoti,||
na samādhismiṃ sakkacca-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ sakkacca-kārī hoti||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sakkacca-kārī ca hoti,||
samādhismiṃ sātacca-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Sutta 54

Sakkacca Sappāya-kārī Suttaṃ

[54.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ sakkacca-kārī hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sātacca-kārī hoti,||
na samādhismiṃ sappāya-kārī|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ sakkacca-kārī hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sakkacca-kārī ca hoti,||
samādhismiṃ sappāya-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samāpatti-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ samādhi-kusalo ca hoti,||
samādhismiṃ ṭhiti-kusalo ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

 


 

X

Sutta 55

Sātacca Sappāya-kārī Suttaṃ

[55.1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave, jhāyī.|| ||

Katame cattāro?|| ||

Idha, bhikkhave,||
ekacco jhāyī samādhismiṃ sātacca-kārī hoti||
na samādhismiṃ sappāya-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sappāya-kārī,||
hoti,||
na samādhismiṃ sātacca-kārī.|| ||

Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṃ sātacca-kārī hoti||
na sappāya-kāri.|| ||

[278] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṃ sātacca-kāri ca hoti,||
samādhismiṃ sappāya-kārī ca.|| ||

Tatra, bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ sātacca-kāri ca hoti,||
samādhismiṃ sappāya-kārī ca,||
ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi, bhikkhave,||
gavā khīraṃ khīramhā dadhi,||
dadhimhā nonītaṃ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||

Evam eva kho bhikkhave,||
yvāyaṃ jhāyī samādhismiṃ sātacca-kārī ca hoti,||
samādhismiṃ sappāya-kārī ca ayam imesaṃ catunnaṃ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Jhānavaggo paṭhamo

 


Contact:
E-mail
Copyright Statement