Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama

Sutta 10

Dutiya Bāhira Anicca Suttaṃ (Aniccam 4; Bāhiram)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[5]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Rūpā bhikkhave aniccā atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītesu rūpesu anapekho hoti,||
anāgataṃ rūpe n'ābhinandati,||
pacc'uppannānaṃ rūpānaṃ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Saddā aniccā atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītesu saddesu anapekho hoti,||
anāgate sadde n'ābhinandati,||
pacc'uppannānaṃ saddānaṃ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Gandhā aniccā atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītesu gandhesu anapekho hoti,||
anāgate gandhe n'ābhinandati,||
pacc'uppannānaṃ gandhānaṃ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Rasā aniccā atīt-ā-nāgatā,||
ko pana vādo pacc'uppannāya.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītesu rasesu anapekho hoti,||
anāgate rase n'ābhinandati,||
pacc'uppannānaṃ rasānaṃ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Phoṭṭhabbā aniccā atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītesu phoṭṭhabbesu anapekho hoti,||
anāgate phoṭṭhabbe n'ābhinandati,||
pacc'uppannānaṃ phoṭṭhabbānaṃ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Dhammā aniccā atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītesu dhammesu anapekho hoti,||
anāgate dhamme n'ābhinandati,||
pacc'uppannānaṃ dhammānaṃ||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement