Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 20

Dutiya Abhinanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Yo bhikkhave rūpe abhinandati,||
dukkhaṃ so abhinandati.|| ||

'Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo sadde abhinandati,||
dukkhaṃ so abhinandati.|| ||

'Yo dukkhaṃ abhinandati||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo gandhe abhinandati,||
dukkhaṃ so abhinandati.|| ||

'Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo rase abhinandati,||
dukkhaṃ so abhinandati.|| ||

'Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo phoṭṭhabbe abhinandati,||
dukkhaṃ so abhinandati.|| ||

'Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

Yo dhamme abhinandati,||
dukkhaṃ so abhinandati.|| ||

'Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmā' ti vadāmi.|| ||

 

§

 

Yo ca kho bhikkhave rūpe n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

'Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

'Yo sadde n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo gandhe n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

'Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo rase n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

'Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo phoṭṭhabbe n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

'Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Yo dhamme n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

'Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmā' ti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement