Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
3. Sabba Vagga

Sutta 25

Dutiya Pahāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhave" ti.|| ||

"Sabbaṃ abhiññā pariññā pahānāya kho bhikkhave dhammaṃ desissāmi,||
taṃ suṇātha.|| ||

Katamo ca bhikkhave sabbaṃ abhiññā||
pariññā||
pahānāya dhammo?|| ||

Cakkhuṃ bhikkhave abhiññā||
pariññā||
pahātabbaṃ,||
rūpā abhiññā||
pariññā||
pahātabbā,||
cakkhu-viññāṇaṃ abhiññā||
pariññā||
pahātabbaṃ,||
cakkhu-samphasso abhiññā||
pariññā||
pahātabbo.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi abhiññā||
pariññā||
pahātabbaṃ.|| ||

Sotaṃ bhikkhave abhiññā||
pariññā||
pahātabbaṃ,||
saddā abhiññā||
pariññā||
pahātabbā,||
sota-viññāṇaṃ abhiññā||
pariññā||
pahātabbaṃ,||
sota-samphasso abhiññā||
pariññā||
pahātabbo.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi abhiññā||
pariññā||
pahātabbaṃ.|| ||

Ghānaṃ bhikkhave abhiññā||
pariññā||
pahātabbaṃ,||
ghāndhā abhiññā||
pariññā||
pahātabbā,||
ghāna-viññāṇaṃ abhiññā||
pariññā||
pahātabbaṃ,||
ghāna-samphasso abhiññā||
pariññā||
pahātabbo.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi abhiññā||
pariññā||
pahātabbaṃ.|| ||

Jivhā abhiññā||
pariññā||
pahātabbā,||
rasā abhiññā||
pariññā||
pahātabbā,||
jivhā-viññāṇaṃ abhiññā||
pariññā||
pahātabbaṃ,||
jivhā-samphasso abhiññā||
pariññā||
pahātabbo.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi abhiññā||
pariññā||
pahātabbaṃ.|| ||

Kāya bhikkhave abhiññā||
pariññā||
pahātabbaṃ,||
phoṭṭhabbā abhiññā||
pariññā||
pahātabbā,||
kāya-viññāṇaṃ abhiññā||
pariññā||
pahātabbaṃ,||
kāya-samphasso abhiññā||
pariññā||
pahātabbo.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi abhiññā||
pariññā||
pahātabbaṃ.|| ||

Mano abhiññā||
pariññā||
pahātabbo,||
dhammā abhiññā||
[17]||
pariññā||
pahātabbā,||
mano-viññāṇaṃ abhiññā||
pariññā||
pahātabbaṃ,||
mano-samphasso abhiññā||
pariññā||
pahātabbo.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi abhiññā||
pariññā||
pahātabbaṃ.|| ||

Ayaṃ kho bhikkhave sabbaṃ abhiññā||
pariññā||
pahānāya dhammo" ti.|| ||

 


Contact:
E-mail
Copyright Statement