Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
5. Sabbā Aniccā Vagga

Suttas 43-52

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[28]

Sutta 43

Anicca Suttaṃ

[43.1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave anicccaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ anicccaṃ?|| ||

Cakkhuṃ bhikkhave anicccaṃ,||
rūpā anicccā,||
cakkhu-viññāṇaṃ anicccaṃ,||
cakkhu-samphasso aniccco,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anicccaṃ.|| ||

Sotaṃ anicccaṃ,||
saddā anicccā,||
sota-viññāṇaṃ anicccaṃ,||
sota-samphasso aniccco,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anicccaṃ.|| ||

Ghānaṃ anicccaṃ,||
gandhā anicccā,||
ghāna-viññāṇaṃ anicccaṃ,||
ghāna-samphasso aniccco,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anicccaṃ.|| ||

Jivhā anicccā,||
rasā anicccā,||
jivhā-viññāṇaṃ anicccaṃ,||
jivhā-samphasso aniccco,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anicccaṃ.|| ||

Kāyo aniccco,||
phoṭṭhabbā anicccā,||
kāya-viññāṇaṃ anicccaṃ,||
kāya-samphasso aniccco,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anicccaṃ.|| ||

Mano aniccco,||
dhammā anicccā,||
mano-viññāṇaṃ anicccaṃ,||
mano-samphasso aniccco,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anicccaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 44

Dukkha Suttaṃ

[44.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave dukkhaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ dukkhaṃ?|| ||

Cakkhuṃ bhikkhave dukkhaṃ,||
rūpā dukkhā,||
cakkhu-viññāṇaṃ dukkhaṃ,||
cakkhu-samphasso dukkho,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ.|| ||

Sotaṃ dukkhaṃ,||
saddā dukkhā,||
sota-viññāṇaṃ dukkhaṃ,||
sota-samphasso dukkho,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ.|| ||

Ghānaṃ dukkhaṃ,||
gandhā dukkhā,||
ghāna-viññāṇaṃ dukkhaṃ,||
ghāna-samphasso dukkho,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ.|| ||

Jivhā dukkhā,||
rasā dukkhā,||
jivhā-viññāṇaṃ dukkhaṃ,||
jivhā-samphasso dukkho,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ.|| ||

Kāyo dukkho,||
phoṭṭhabbā dukkhā,||
kāya-viññāṇaṃ dukkhaṃ,||
kāya-samphasso dukkho,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ.|| ||

Mano dukkho,||
dhammā dukkhā,||
mano-viññāṇaṃ dukkhaṃ,||
mano-samphasso dukkho,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi dukkhaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 45

Anattā Suttaṃ

[45.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave anattā.|| ||

Kiñ ca bhikkhave sabbaṃ anattā?|| ||

Cakkhuṃ bhikkhave anattā,||
rūpā anattā,||
cakkhu-viññāṇaṃ anattā,||
cakkhu-samphasso anattā,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anattā.|| ||

Sotaṃ anattā,||
saddā anattā,||
sota-viññāṇaṃ anattā,||
sota-samphasso anattā,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anattā.|| ||

Ghānaṃ anattā,||
gandhā anattā,||
ghāna-viññāṇaṃ anattā,||
ghāna-samphasso anattā,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anattā.|| ||

Jivhā anattā,||
rasā anattā,||
jivhā-viññāṇaṃ anattā,||
jivhā-samphasso anattā,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anattā.|| ||

Kāyo anattā,||
phoṭṭhabbā anattā,||
kāya-viññāṇaṃ anattā,||
kāya-samphasso anattā,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anattā.|| ||

Mano anattā,||
dhammā anattā,||
mano-viññāṇaṃ anattā,||
mano-samphasso anattā,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi anattā.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


[29]

Sutta 46

Abhiññeyya Suttaṃ

[46.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave abhiññeyyaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ abhiññeyyaṃ?|| ||

Cakkhuṃ bhikkhave abhiññeyyaṃ,||
rūpā abhiññeyyaṃ,||
cakkhu-viññāṇaṃ abhiññeyyaṃ,||
cakkhu-samphasso abhiññeyyaṃ,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyaṃ.|| ||

Sotaṃ abhiññeyyaṃ,||
saddā abhiññeyyaṃ,||
sota-viññāṇaṃ abhiññeyyaṃ,||
sota-samphasso abhiññeyyaṃ,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyaṃ.|| ||

Ghānaṃ abhiññeyyaṃ,||
gandhā abhiññeyyaṃ,||
ghāna-viññāṇaṃ abhiññeyyaṃ,||
ghāna-samphasso abhiññeyyaṃ,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyaṃ.|| ||

Jivhā abhiññeyyaṃ,||
rasā abhiññeyyaṃ,||
jivhā-viññāṇaṃ abhiññeyyaṃ,||
jivhā-samphasso abhiññeyyaṃ,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyaṃ.|| ||

Kāyo abhiññeyyaṃ,||
phoṭṭhabbā abhiññeyyaṃ,||
kāya-viññāṇaṃ abhiññeyyaṃ,||
kāya-samphasso abhiññeyyaṃ,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyaṃ.|| ||

Mano abhiññeyyaṃ,||
dhammā abhiññeyyaṃ,||
mano-viññāṇaṃ abhiññeyyaṃ,||
mano-samphasso abhiññeyyaṃ,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyaṃ.|| ||

 


 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 47

Pariññeyya Suttaṃ

[47.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave pariññeyyaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ pariññeyyaṃ?|| ||

Cakkhuṃ bhikkhave pariññeyyaṃ,||
rūpā pariññeyyaṃ,||
cakkhu-viññāṇaṃ pariññeyyaṃ,||
cakkhu-samphasso pariññeyyaṃ,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pariññeyyaṃ.|| ||

Sotaṃ pariññeyyaṃ,||
saddā pariññeyyaṃ,||
sota-viññāṇaṃ pariññeyyaṃ,||
sota-samphasso pariññeyyaṃ,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pariññeyyaṃ.|| ||

Ghānaṃ pariññeyyaṃ,||
gandhā pariññeyyaṃ,||
ghāna-viññāṇaṃ pariññeyyaṃ,||
ghāna-samphasso pariññeyyaṃ,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pariññeyyaṃ.|| ||

Jivhā pariññeyyaṃ,||
rasā pariññeyyaṃ,||
jivhā-viññāṇaṃ pariññeyyaṃ,||
jivhā-samphasso pariññeyyaṃ,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pariññeyyaṃ.|| ||

Kāyo pariññeyyaṃ,||
phoṭṭhabbā pariññeyyaṃ,||
kāya-viññāṇaṃ pariññeyyaṃ,||
kāya-samphasso pariññeyyaṃ,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pariññeyyaṃ.|| ||

Mano pariññeyyaṃ,||
dhammā pariññeyyaṃ,||
mano-viññāṇaṃ pariññeyyaṃ,||
mano-samphasso pariññeyyaṃ,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pariññeyyaṃ.|| ||

 


 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 48

Pahātabba Suttaṃ

[48.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave pahātabbaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ pahātabbaṃ?|| ||

Cakkhuṃ bhikkhave pahātabbaṃ,||
rūpā pahātabbā,||
cakkhu-viññāṇaṃ pahātabbaṃ,||
cakkhu-samphasso pahātabbo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Sotaṃ pahātabbaṃ,||
saddā pahātabbā,||
sota-viññāṇaṃ pahātabbaṃ,||
sota-samphasso pahātabbo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Ghānaṃ pahātabbaṃ,||
gandhā pahātabbā,||
ghāna-viññāṇaṃ pahātabbaṃ,||
ghāna-samphasso pahātabbo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Jivhā pahātabbā,||
rasā pahātabbā,||
jivhā-viññāṇaṃ pahātabbaṃ,||
jivhā-samphasso pahātabbo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Kāyo pahātabbo,||
phoṭṭhabbā pahātabbā,||
kāya-viññāṇaṃ pahātabbaṃ,||
kāya-samphasso pahātabbo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

Mano pahātabbo,||
dhammā pahātabbā,||
mano-viññāṇaṃ pahātabbaṃ,||
mano-samphasso pahātabbo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi pahātabbaṃ.|| ||

 


 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 49

Sacchikātabba Suttaṃ

[49.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave sacchi-kātabbaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ sacchi-kātabbaṃ?|| ||

Cakkhuṃ bhikkhave sacchi-kātabbaṃ,||
rūpā sacchi-kātabbā,||
cakkhu-viññāṇaṃ sacchi-kātabbaṃ,||
cakkhu-samphasso sacchi-kātabbo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi sacchi-kātabbaṃ.|| ||

Sotaṃ sacchi-kātabbaṃ,||
saddā sacchi-kātabbā,||
sota-viññāṇaṃ sacchi-kātabbaṃ,||
sota-samphasso sacchi-kātabbo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi sacchi-kātabbaṃ.|| ||

Ghānaṃ sacchi-kātabbaṃ,||
gandhā sacchi-kātabbā,||
ghāna-viññāṇaṃ sacchi-kātabbaṃ,||
ghāna-samphasso sacchi-kātabbo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi sacchi-kātabbaṃ.|| ||

Jivhā sacchi-kātabbā,||
rasā sacchi-kātabbā,||
jivhā-viññāṇaṃ sacchi-kātabbaṃ,||
jivhā-samphasso sacchi-kātabbo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi sacchi-kātabbaṃ.|| ||

Kāyo sacchi-kātabbo,||
phoṭṭhabbā sacchi-kātabbā,||
kāya-viññāṇaṃ sacchi-kātabbaṃ,||
kāya-samphasso sacchi-kātabbo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi sacchi-kātabbaṃ.|| ||

Mano sacchi-kātabbo,||
dhammā sacchi-kātabbā,||
mano-viññāṇaṃ sacchi-kātabbaṃ,||
mano-samphasso sacchi-kātabbo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi sacchi-kātabbaṃ.|| ||

 


 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 50

Abhiññāpariññeyya Suttaṃ

[50.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave abhiññeyyapariññeyyaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ abhiññeyyapariññeyyaṃ?|| ||

Cakkhuṃ bhikkhave abhiññeyyapariññeyyaṃ,||
rūpā abhiññeyyapariññeyyā,||
cakkhu-viññāṇaṃ abhiññeyyapariññeyyaṃ,||
cakkhu-samphasso abhiññeyyapariññeyyo,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyapariññeyyaṃ.|| ||

Sotaṃ abhiññeyyapariññeyyaṃ,||
saddā abhiññeyyapariññeyyā,||
sota-viññāṇaṃ abhiññeyyapariññeyyaṃ,||
sota-samphasso abhiññeyyapariññeyyo,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyapariññeyyaṃ.|| ||

Ghānaṃ abhiññeyyapariññeyyaṃ,||
gandhā abhiññeyyapariññeyyā,||
ghāna-viññāṇaṃ abhiññeyyapariññeyyaṃ,||
ghāna-samphasso abhiññeyyapariññeyyo,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyapariññeyyaṃ.|| ||

Jivhā abhiññeyyapariññeyyā,||
rasā abhiññeyyapariññeyyā,||
jivhā-viññāṇaṃ abhiññeyyapariññeyyaṃ,||
jivhā-samphasso abhiññeyyapariññeyyo,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyapariññeyyaṃ.|| ||

Kāyo abhiññeyyapariññeyyo,||
phoṭṭhabbā abhiññeyyapariññeyyā,||
kāya-viññāṇaṃ abhiññeyyapariññeyyaṃ,||
kāya-samphasso abhiññeyyapariññeyyo,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyapariññeyyaṃ.|| ||

Mano abhiññeyyapariññeyyo,||
dhammā abhiññeyyapariññeyyā,||
mano-viññāṇaṃ abhiññeyyapariññeyyaṃ,||
mano-samphasso abhiññeyyapariññeyyo,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi abhiññeyyapariññeyyaṃ.|| ||

 


 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 51

Upadduta Suttaṃ

[51.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave upaddutaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ upaddutaṃ?|| ||

Cakkhuṃ bhikkhave upaddutaṃ,||
rūpā upaddutā,||
cakkhu-viññāṇaṃ upaddutaṃ,||
cakkhu-samphasso upadduto,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upaddutaṃ.|| ||

Sotaṃ upaddutaṃ,||
saddā upaddutā,||
sota-viññāṇaṃ upaddutaṃ,||
sota-samphasso upadduto,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upaddutaṃ.|| ||

Ghānaṃ upaddutaṃ,||
gandhā upaddutā,||
ghāna-viññāṇaṃ upaddutaṃ,||
ghāna-samphasso upadduto,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upaddutaṃ.|| ||

Jivhā upaddutā,||
rasā upaddutā,||
jivhā-viññāṇaṃ upaddutaṃ,||
jivhā-samphasso upadduto,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upaddutaṃ.|| ||

Kāyo upadduto,||
phoṭṭhabbā upaddutā,||
kāya-viññāṇaṃ upaddutaṃ,||
kāya-samphasso upadduto,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upaddutaṃ.|| ||

Mano upadduto,||
dhammā upaddutā,||
mano-viññāṇaṃ upaddutaṃ,||
mano-samphasso upadduto,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upaddutaṃ.|| ||

 


 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


 

Sutta 52

Upassaṭṭha Suttaṃ

[52.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sabbaṃ bhikkhave upassaṭṭhaṃ.|| ||

Kiñ ca bhikkhave sabbaṃ upassaṭṭhaṃ?|| ||

Cakkhuṃ bhikkhave upassaṭṭhaṃ,||
rūpā upassaṭṭhā,||
cakkhu-viññāṇaṃ upassaṭṭhaṃ,||
cakkhu-samphasso upassaṭṭho,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upassaṭṭhaṃ.|| ||

Sotaṃ upassaṭṭhaṃ,||
saddā upassaṭṭhā,||
sota-viññāṇaṃ upassaṭṭhaṃ,||
sota-samphasso upassaṭṭho,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upassaṭṭhaṃ.|| ||

Ghānaṃ upassaṭṭhaṃ,||
gandhā upassaṭṭhā,||
ghāna-viññāṇaṃ upassaṭṭhaṃ,||
ghāna-samphasso upassaṭṭho,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upassaṭṭhaṃ.|| ||

Jivhā upassaṭṭhā,||
rasā upassaṭṭhā,||
jivhā-viññāṇaṃ upassaṭṭhaṃ,||
jivhā-samphasso upassaṭṭho,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upassaṭṭhaṃ.|| ||

Kāyo upassaṭṭho,||
phoṭṭhabbā upassaṭṭhā,||
kāya-viññāṇaṃ upassaṭṭhaṃ,||
kāya-samphasso upassaṭṭho,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upassaṭṭhaṃ.|| ||

Mano upassaṭṭho,||
dhammā upassaṭṭhā,||
mano-viññāṇaṃ upassaṭṭhaṃ,||
mano-samphasso upassaṭṭho,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ,||
sukhaṃ vā,||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
tam pi upassaṭṭhaṃ.|| ||

 


 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

 

§

 

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

Idam avoca Bhagavā.||
Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.|| ||

Ayaṃ kho sā bhikkhave sabbamaññitasamugaghāta sappāya-paṭipadā.|| ||

 


Contact:
E-mail
Copyright Statement