Saɱyutta Nikāya:
IV. Saḷāyatana Vagga
35: Saḷāyatana Saɱyutta
Paññāsaka Dutiya
1. Avijjā Vagga
Sutta 54
Saŋyojana-Pahāna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami.|| ||
Upasaṅkamitvā bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho so bhikkhu bhagavantaɱ etad avoca:
"Kathan nu kho bhante jānato kathaɱ passato
saŋyojanā pahīyantī" ti?|| ||
"Cakkhuɱ kho bhikkhu aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Rūpe aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Cakkhu-viññāṇaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Cakkhu-sampassaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Yam pidaɱ cakkhu-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
■
Sotaɱ kho bhikkhu aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Sadde aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Sota-viññāṇaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Sota-sampassaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Yam pidaɱ sota-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
■
Ghānaɱ kho bhikkhu aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Gandhe aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Ghāna-viññāṇaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Ghāna-sampassaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Yam pidaɱ ghāna-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
■
Jivhā kho bhikkhu aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Rase aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Jivhā-viññāṇaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Jivhā-sampassaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Yam pidaɱ jivhā-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
■
Kāyaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Phoṭṭhabbe aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Kāya-viññāṇaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Kāya-samphassaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Yam pidaɱ kāya-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
■
Manaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Dhamme aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Mano-viññāṇaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Mano-samphassaɱ aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Yam pidaɱ mano-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccato jānato passato||
saŋyojanā pahīyanti.|| ||
Evaɱ kho bhikkhu jānato evaɱ passato||
saŋyojanā pahīyantī" ti.|| ||