Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 69

Upasena Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Sāriputto āyasmā ca Upaseno Rājagahe viharanti||
sītavane sappasoṇḍika pabbhāre.|| ||

Tena kho pana samayen'āyasmato upasenassa kāye āsiviso patito hoti.|| ||

Atha kho āyasmā upaseno bhikkhū āmantesi:|| ||

"Etha me āvuso,||
imaṃ kāyaṃ mañcakaṃ āropetvā bahiddhā nīharatha,||
purāyaṃ kāyo idh'eva vikirati||
seyyathā pi bhusamuṭṭhi" ti.|| ||

Evaṃ vutte āyasmā Sāriputto āyasmantaṃ Upasenaṃ etad avoca:|| ||

"Na kho pana mayaṃ passāma āyasmato Upasenassa kāyassa vā aññathattaṃ indriyānaṃ vā vipariṇāmaṃ.|| ||

Atha pan'āyasmā Upaseno evam āha:|| ||

'Etha me āvuso imaṃ kāyaṃ mañcakaṃ āropetvā bahiddhā nīharatha,||
purāyaṃ kāyo idh'eva vikirati||
seyyathā pi bhusamuṭṭhi' ti" ti.|| ||

"Yassa nūna āvuso Sāriputta evam assa:|| ||

'Ahaṃ cakkhun' ti vā||
'mama cakkhun' ti vā||
'ahaṃ sotan' ti vā||
'mama sotan' ti vā||
'ahaṃ ghānan' ti vā||
'mama ghānan' ti vā||
'ahaṃ jivhā' ti vā||
'mama jivhā' ti vā||
'ahaṃ kāyo' ti vā||
'mama kāyo' ti vā||
'ahaṃ mano' ti vā||
'mama mano' ti vā||
tassa nūna āvuso Sāriputta siyā kāyassa vā||
aññathattaṃ indriyānaṃ vā||
vipariṇāmo.|| ||

Mayhañ ca kho āvuso Sāriputta na evaṃ [41] hoti:|| ||

'Ahaṃ cakkhun' ti vā||
'mama cakkhun' ti vā||
'ahaṃ sotan' ti vā||
'mama sotan' ti vā||
'ahaṃ ghānan' ti vā||
'mama ghānan' ti vā||
'ahaṃ jivhā' ti vā||
'mama jivhā' ti vā||
'ahaṃ kāyo' ti vā||
'mama kāyo' ti vā||
'ahaṃ mano' ti vā||
'mama mano' ti vā||
tassa mayhaṃ āvuso Sāriputta kiṃ kāyassa vā||
aññathattaṃ bhavissati indriyānaṃ vā||
vipariṇāmo" ti?|| ||

"Tathā hi pan'āyasmato Upasenassa dīgha-rattaṃ ahaṃ-kāra-mamiṃ-kāra-mān-ā-nusayā susamūhatā,||
tasmā yasmato Upasenassa na evaṃ hoti:|| ||

'Ahaṃ cakkhun' ti vā||
'mama cakkhun' ti vā||
'ahaṃ sotan' ti vā||
'mama sotan' ti vā||
'ahaṃ ghānan' ti vā||
'mama ghānan' ti vā||
'ahaṃ jivhā' ti vā||
'mama jivhā' ti vā||
'ahaṃ kāyo' ti vā||
'mama kāyo' ti vā||
'ahaṃ mano' ti vā||
'mama mano' ti vā" ti.|| ||

Atha kho te bhikkhu āyasmato Upasenassa kāyaṃ mañcakaṃ āropetvā bahiddhā nīhariṃsu.|| ||

Atha kho āyasmato Upasenassa kāyo tatth'eva vikiri||
seyyathā pi bhusamuṭṭhi" ti.|| ||

 


Contact:
E-mail
Copyright Statement