Saɱyutta Nikāya:
IV. Saḷāyatana Vagga
35: Saḷāyatana Saɱyutta
Paññāsako Dutiyo
2. Migajāla Vagga
Sutta 73
Tatiya Chaphassāyatana Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] "Yo hi koci bhikkhave bhikkhu channaɱ phassāyatanānaɱ||
samudayañ ca||
atthagamaña ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathābhūtaɱ nappajānāti;||
avusitaɱ tena brahmacariyaɱ,||
ārakā so imamhā dhamma-vinayā" ti.|| ||
Evaɱ vutte aññataro bhikkhu bhagavantaɱ etad avoca:|| ||
"Etthāhaɱ bhante, anassāsiɱ,||
thañhi bhante channaɱ āyatanānaɱ||
samudayañ ca||
atthagamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathābhūtaɱ nappajānāmī" ti.|| ||
Taɱ kim maññatha bhikkhu?|| ||
Cakkhuɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
[25] "Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Rūpā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Cakkhu-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Cakkhu-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Yam pidaɱ cakkhu-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
tam pi niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
§
"Sotaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Saddā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Sota-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Sota-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Yam pidaɱ sota-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
tam pi niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
§
"Ghānaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Gandhā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Ghāna-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Ghāna-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Yam pidaɱ ghāna-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
tam pi niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
§
"Jivhā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Rasā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Jivhā-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Jivhā-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Yam pidaɱ jivhā-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
tam pi niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
§
"Kāyo nicco vā anicco vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Phoṭṭhabbā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Kāya-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Kāya-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Yam pidaɱ kāyasamphassapaccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
tam pi niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
§
"Mano nicco vā anicco vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Dhammā niccā vā aniccā vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Mano-viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Mano-samphasso nicco vā anicco vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Yam pidaɱ mano-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā,||
tam pi niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallaɱ nu taɱ samanupassituɱ:|| ||
"Etaɱ mama||
eso ham asmī||
eso me attā" ti?|| ||
"No h'etaɱ bhante."|| ||
Evam passaɱ bhikkhu sutavā ariyasāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||
Yam pidaɱ cakkhu-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhu sutavā ariyasāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||
Yam pidaɱ sota-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhu sutavā ariyasāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||
Yam pidaɱ ghāna-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhu sutavā ariyasāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||
Yam pidaɱ jivhā-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhu sutavā ariyasāvako kāyasmim
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||
Yam pidaɱ kāya-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Evam passaɱ bhikkhu sutavā ariyasāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||
Yam pidaɱ mano-samphassa-paccayā uppajjati vedayitaɱ sukhaɱ vā dukkhaɱ vā adukkha-m-asukhaɱ vā tasmim pi nibbindati.|| ||
Nibbindaɱ virajjati virāgā vimuccati,||
vimuttasmiɱ vimuttamiti ñāṇaɱ hoti:|| ||
Khīṇā jāti,||
vusitaɱ brahmacariyaɱ,||
kataɱ karaṇīyaɱ||
nāparaɱ itthattāyāti pajānātī" ti.|| ||