Saɱyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saɱyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga
Sutta 76
Anicca Suttaɱ (aka: Rādha Suttaɱ (i))
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rādho yena bhagavā ten'upasankami.|| ||
Upasaɱkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Rādho Bhagavantaɱ etad avoca:|| ||
"Sādhu me bhante, bhagavā saŋkhittena dhammaɱ desetu,||
yam ahaɱ Bhagavato dhammaɱ sutvā eko vūpakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||
"Yaɱ kho Rādha, aniccaɱ||
tatra te chando pahātabbo.|| ||
Kiñ ca Rādha, aniccaɱ?|| ||
Cakkhuɱ kho Rādha, aniccaɱ,||
tatra te chando pahātabbo.|| ||
Rūpā aniccā,||
tatra te chando pahātabbo.|| ||
Cakkhu-viññāṇaɱ aniccaɱ,||
tatra te chando pahātabbo.|| ||
Cakkhu-samphasso anicco,||
tatra te chando pahātabbo.|| ||
Yam p'idaɱ cakkhu-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccaɱ,||
tatra te chando pahātabbo.|| ||
■
Sotaɱ aniccaɱ,||
tatra te chando pahātabbo.|| ||
Saddā aniccā,||
tatra te chando pahātabbo.|| ||
Sota-viññāṇaɱ aniccaɱ,||
tatra te chando pahātabbo.|| ||
Sota-samphasso anicco,||
tatra te chando pahātabbo.|| ||
Yam p'idaɱ sota-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccaɱ,||
tatra te chando pahātabbo.|| ||
■
Ghānaɱ aniccaɱ,||
tatra te chando pahātabbo.|| ||
Gandhā aniccā,||
tatra te chando pahātabbo.|| ||
Ghāna-viññāṇaɱ aniccaɱ,||
tatra te chando pahātabbo.|| ||
Ghāna-samphasso anicco,||
tatra te chando pahātabbo.|| ||
Yam p'idaɱ ghāna-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccaɱ,||
tatra te chando pahātabbo.|| ||
■
Jivhā aniccā,||
tatra te chando pahātabbo.|| ||
Rasā aniccā,||
tatra te chando pahātabbo.|| ||
Jivhā-viññāṇaɱ aniccaɱ,||
tatra te chando pahātabbo.|| ||
Jivhā-samphasso anicco,||
tatra te chando pahātabbo.|| ||
Yam p'idaɱ jivhā-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccaɱ,||
tatra te chando pahātabbo.|| ||
■
Kāyo anicco,||
tatra te chando pahātabbo.|| ||
Phoṭṭhabbā aniccā,||
tatra te chando pahātabbo.|| ||
Kāya-viññāṇaɱ aniccaɱ,||
tatra te chando pahātabbo.|| ||
Kāya-samphasso anicco,||
tatra te chando pahātabbo.|| ||
Yam p'idaɱ kāya-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccaɱ,||
tatra te chando pahātabbo.|| ||
■
Mano anicco,||
tatra te chando pahātabbo.|| ||
Dhammā aniccā,||
tatra te chando pahātabbo.|| ||
Mano-viññāṇaɱ aniccaɱ,||
tatra te chando pahātabbo.|| ||
Mano-samphasso anicco,||
tatra te chando pahātabbo.|| ||
Yam p'idaɱ mano-samphassa-paccayā uppajjati vedayitaɱ||
sukhaɱ vā||
dukkhaɱ vā||
adukkha-m-asukhaɱ vā||
tam pi aniccaɱ,||
tatra te chando pahātabbo.|| ||
[49] Yaɱ kho Rādha aniccaɱ,||
tatra te chando pahātabbo" ti.|| ||