Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
3. Gilāna Vagga

Sutta 81

Sambahula-Bhikkhu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthi yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho te bhikkhū Bhagavantaṃ [51] etad avocuṃ:|| ||

"Idha no bhante, añña-titthiyā paribbājakā amhe evaṃ pucchanti:|| ||

'Kim atthi yaṃ āvuso samaṇe Gotame Brahma-cariyaṃ vussatī' ti?|| ||

Evaṃ puṭṭhā mayaṃ bhante,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākaroma:|| ||

'Dukkhassa kho āvuso pariññatthaṃ Bhagavati Brahma-cariyaṃ vussatī' ti.|| ||

Kacci mayaṃ bhante,||
evaṃ puṭṭhā evaṃ vyākaramānā vutta-vādino||
ve Bhagavato homa||
na ca Bhagavantaṃ abhūtena abbh'ācikkhāma,||
dhammassa c'ānudhammaṃ vyākaroma,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī" ti?|| ||

"Taggha tumhe bhikkhave, evaṃ puṭṭhā||
evaṃ vyākaramānā||
vutta-vādino c'eva me hotha||
na ca maṃ abhūtena abbh'ācikkhatha,||
dhammassa c'ānudhammaṃ vyākarotha,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgacchati,||
dukkhassa hi bhikkhave,||
pariññatthaṃ mayi Brahma-cariyaṃ vussati.|| ||

Sace vo bhikkhave, añña-titthiyā paribbājakā||
evaṃ puccheyyuṃ:|| ||

'Katamaṃ pana taṃ āvuso dukkhaṃ yassa pariññāya samaṇe Gotame Brahma-cariyaṃ vussatī' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave,||
tesaṃ añña-titthiyānaṃ paribbājakānaṃ||
evaṃ vyākareyyātha:|| ||

'Cakkhuṃ kho āvuso dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
rūpaṃ dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
cakkhu-viññāṇaṃ dukkhaṃ tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
cakkhu-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
yampidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Sotaṃ dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
saddaṃ dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
sota-viññāṇaṃ dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
sota-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
yampidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Jivhā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
rasaṃ dukkhaṃ tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
jivhā-viññāṇaṃ dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
jivhā-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
yampidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Kāyo dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
phoṭṭhabbā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
kāya-viññāṇaṃ dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
kāya-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
yampidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

Mano dukkho||
tasasa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
dhammā dukkhā||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
mano-viññāṇaṃ dukkhaṃ||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
mano-samphasso dukkho||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati,||
yampidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi dukkhaṃ,||
tassa pariññāya Bhagavati Brahma-cariyaṃ vussati.|| ||

[52] Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthā" ti.|| ||

 


Contact:
E-mail
Copyright Statement