Saɱyutta Nikāya
IV. Saḷāyatana Vagga
35: Saḷāyatana Saɱyutta
Paññāsaka Dutiya
3. Gilāna Vagga
Sutta 83
Phagguna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Phagguno yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Phagguno Bhagavantaɱ etad avoca:|| ||
"Atthi nu kho bhante, taɱ cakkhu||
yena cakkhunā atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya?|| ||
Atthi nu kho taɱ bhante, sota yena sotena atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya?|| ||
Atthi nu kho taɱ bhante, ghāna yena ghānena atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya?|| ||
Atthi nu kho sā bhante, jivhā yāya jivhāya atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya?|| ||
Atthi nu kho so bhante, kāyo yena kāyena atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya?|| ||
Atthi nu kho so bhante, mano yena manena atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya?|| ||
Natthi kho taɱ Phagguna, cakkhu yena cakkhunā atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya?|| ||
Natthi kho taɱ Phagguna, sota yena sotena atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya.|| ||
Natthi kho taɱ Phagguna, ghāna yena ghānena atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya.|| ||
Natthi kho sā Phagguna, jivhā yāya jivhāya atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya.|| ||
Natthi kho so Phagguna, kāyo yena kāyena atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyya.|| ||
[53] Natthi kho so Phagguna, mano yena manena atīte buddhe parinibbute||
chinnapapañce||
chinnavaṭume||
pariyādinnavaṭṭe||
sabba-dukkha-vītivatte
paññāpaya-māno
paññāpeyyā" ti.|| ||