Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 85

Suñña Loka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[54]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"'Suñño loko! Suñño loko!' ti bhante vuccati.|| ||

Kittāvatā nukho bhante 'suñño loko' ti vuccatī" ti?|| ||

"Yasmā ca kho Ānanda,||
suññaṃ attena vā||
attaniyena vā,||
tasmā 'suñño loko' ti vuccati.|| ||

Kiñ ca Ānanda, suññaṃ attena vā||
attaniyena vā?|| ||

Cakkhuṃ kho Ānanda, suññaṃ attena vā||
attaniyena vā,||
rūpā suññā attena vā||
attaniyena vā,||
cakkhu-viññāṇaṃ suññaṃ attena vā||
attaniyena vā,||
cakkhu-samphasso suñño attena vā||
attaniyena vā||
yampidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi suññaṃ attena va attaniyena vā.|| ||

Sotaṃ suññaṃ attena vā||
attaniyena vā,||
saddā suññā attena vā||
attaniyena vā,||
sota-viññāṇaṃ suññaṃ attena vā||
attaniyena vā,||
sota-samphasso suñño attena vā||
attaniyena vā,||
yampidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi suññaṃ attena va attaniyena vā.|| ||

Ghānaṃ suññaṃ attena vā||
attaniyena vā,||
gandhā suññā attena vā||
attaniyena vā,||
ghāna-viññāṇaṃ suññaṃ attena vā||
attaniyena vā,||
ghāna-samphasso suñño attena vā||
attaniyena vā,||
yampidaṃ ghān-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi suññaṃ attena va attaniyena vā.|| ||

Jivhā suññā attena vā||
attaniyena vā,||
rasā suññā attena vā||
attaniyena vā,||
jivhā-viññāṇaṃ suññaṃ attena vā||
attaniyena vā,||
jivhā-samphasso suñño attena vā||
attaniyena vā,||
yampidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi suññaṃ attena va attaniyena vā.|| ||

Kāyo suñño attena vā||
attaniyena vā,||
phoṭṭhabbā suññā attena vā||
attaniyena vā,||
kāya-viññāṇaṃ suññaṃ attena vā||
attaniyena vā,||
kāya-samphasso suñño attena vā||
attaniyena vā,||
yampidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi suññaṃ attena va attaniyena vā.|| ||

Mano suñño attena vā||
attaniyena vā,||
dhammā suññā attena vā||
attaniyena vā,||
mano-viññāṇaṃ suññaṃ attena vā||
attaniyena vā,||
mano-samphasso suñño attena vā||
attaniyena vā,||
yampidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā||
tam pi suññaṃ attena va attaniyena vā.|| ||

Yasmā ca kho Ānanda, suññaṃ attena vā attaniyena vā, tasmā 'suñño loko' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement