Saɱyutta Nikāya
IV. Saḷāyatana Vagga
35: Saḷāyatana Saɱyutta
Paññāsaka Dutiya
4. Channa Vagga
Sutta 88
Puṇṇa Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.
Atha kho āyasmā Puṇṇo yena Bhagavā, ten'upasaŋkami.
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.
Eka-m-antaɱ nisinno kho āyasmā Puṇṇo Bhagavantaɱ etad avoca:|| ||
"Sādhu maɱ bhante, Bhagavā saŋkhittena ovādena ovadatu,||
yam ahaɱ Bhagavato dhammaɱ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpī||
pahitatto||
viharyen" ti.|| ||
"Tena hi, Puṇṇa, suṇohi, sādhukaɱ manasi karohi, bhāsissāmī" ti.|| ||
"Evaɱ bhante" ti kho āyasmā Puṇṇo Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
"Santi kho Puṇṇa, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taɱ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taɱ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taɱ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taɱ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taɱ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu abhinandati,||
abhivadati,||
ajjhosāya||
tiṭṭhati,||
tassa taɱ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi.|| ||
Nandi-samudayā dukkha-samudayo Puṇṇā ti vadāmi.|| ||
Santi kho Puṇṇa, cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu nābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taɱ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu nābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taɱ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu nābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taɱ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu nābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taɱ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce bhikkhu nābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taɱ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||
■
Santi kho Puṇṇa, mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piyarūpā||
kāmūpasaɱhitā||
rajanīyā.|| ||
Tañ ce [61] bhikkhu nābhinandati,||
Nābhivadati,||
nājjhosāya,||
tiṭṭhati,||
Tassa taɱ anabhinandato,||
anabhivadato,||
anajjhosāya,||
tiṭṭhato,||
nandi-nirujjhati.|| ||
Nandi-nirodhā dukkha-nirodho Puṇṇā ti vadāmi.|| ||
■
Iminā ca tvaɱ Puṇṇa,||
mayā saŋkhittena ovādena ovadito katarasmiɱ janapade viharissasī" ti?|| ||
"Atthi bhante, Suṇāparanto nāma janapado,||
tatth'āhaɱ viharissāmi.|| ||
Caṇḍā kho Puṇṇa,||
Suṇāparantakā manussā.|| ||
Pharusā kho Puṇṇa,||
Suṇāparantakā manussā.|| ||
Sace taɱ Puṇṇa, Suṇāparantakā manussā||
akkosissanti||
paribhāsissanti,||
tatra te, Puṇṇa, kinti bhavissatī" ti?|| ||
Sace maɱ bhante, Suṇāparantakā manussā||
akkosissanti,||
paribhāsissanti,||
tatra me evaɱ bhavissati:|| ||
'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaɱ maɱ na yime pāṇinā pahāraɱ dentī' ti.|| ||
Evam ettha Bhagavā, bhavissati.|| ||
Evam ettha sugata, bhavissatī" ti.|| ||
■
"Sace pana te Puṇṇa, Suṇāparantakā manussā||
pāṇinā pahāraɱ dassanti,||
tatra pana te Puṇṇa, kinti bhavissatī" ti?|| ||
Sace me bhante, Suṇāparantakā manussā||
pāṇinā pahāraɱ dassanti||
tatra me evaɱ bhavissati:|| ||
'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaɱ maɱ na yime leḍḍunā pahāraɱ dentī' ti|| ||
Evam ettha Bhagavā, bhavissati.|| ||
Evam ettha sugata, bhavissatī" ti.|| ||
■
"Sace pana te Puṇṇa, Suṇāparantakā manussā||
leḍḍunā pahāraɱ dassanti,||
tatra pana te Puṇṇa, kinti bhavissatī" ti?|| ||
Sace me bhante, Suṇāparantakā manussā||
leḍḍunā pahāraɱ dassanti,||
tatra me evaɱ bhavissat:|| ||
'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaɱ maɱ na yime daṇḍena pahāraɱ [62] dentī' ti|| ||
Evam ettha Bhagavā, bhavissati.|| ||
Evam ettha sugata, bhavissatī" ti.|| ||
■
"Sace pana te Puṇṇa, Suṇāparantakā manussā||
daṇḍena pahāraɱ dassanti,||
tatra pana te Puṇṇa, kinti bhavissatī" ti?|| ||
Sace me bhante, Suṇāparantakā manussā||
daṇḍena pahāraɱ dassanti||
tatra me evaɱ bhavissati:|| ||
'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaɱ maɱ na yime satthena pahāraɱ dentī' ti.|| ||
Evam ettha Bhagavā, bhavissati.|| ||
Evam ettha sugata, bhavissatī" ti.|| ||
■
"Sace pana te Puṇṇa, Suṇāparantakā manussā satthena pahāraɱ dassanti,||
tatra pana te Puṇṇa kinti bhavissatī" ti?|| ||
Sace me bhante, Suṇāparantakā manussā||
satthena pahāraɱ dassanti||
tatra me evaɱ bhavissati:|| ||
'Bhaddakā vat'ime Suṇāparantakā manussā,||
subhaddakā vat'ime Suṇāparantakā manussā,||
yaɱ maɱ na yime tiṇhena satthena jīvitā voropenti' ti.|| ||
Evam ettha Bhagavā, bhavissati.|| ||
Evam ettha sugata, bhavissatī" ti.|| ||
■
"Sace pana taɱ Puṇṇa, Suṇāparantakā manussā||
tiṇhena satthena jīvitā voropessanti,||
tatra pana te Puṇṇa, kinti bhavissatī" ti?|| ||
Sace mam bhante, Suṇāparantakā manussā||
tiṇhena satthena jīvitā voropessanti||
tatra me evaɱ bhavissati:|| ||
'Santi kho Bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā jigucchamānā satthahārakaɱ pariyesanti.|| ||
Taɱ me idaɱ apariyiṭṭhaɱ yeva satthahārakaɱ laddhan' ti.|| ||
Evam ettha Bhagavā, bhavissati.|| ||
Evam ettha sugata, bhavissatī" ti.|| ||
■
"Sādhu sādhu Puṇṇa.|| ||
Sakkhissasi kho tvaɱ,||
iminā damūpasamena samannāgato Suṇāparantasmiɱ janapade vatthuɱ.|| ||
Yassa dāni tvaɱ Puṇṇa,||
kālaɱ maññasī" ti.|| ||
Atha kho āyasmā Puṇṇo Bhagavato vacanam abhinanditvā anumoditvā uṭṭhāy'āsanā Bhagavantaɱ abhivāde [63] tvā padakkhiṇaɱ katvā senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Suṇāparanto janapado,||
tena cārikaɱ pakkāmi.|| ||
Anupubbena cārikaɱ caramāno yena Suṇāparanto janapado,||
tad avasari.|| ||
Tatra sudaɱ āyasmā Puṇṇo Suṇāparantasmiɱ janapade viharati.|| ||
Atha kho āyasmā Puṇṇo ten eva antaravassena pañcamattāni upāsakatāni paṭipādesi.|| ||
Ten eva antara vassena pañcamattāni upāsikāsatāni paṭipādesi.|| ||
Ten eva antaravassena tisso vijjā sacchākāsi.|| ||
Ten eva antaravassena parinibbāyi.|| ||
Atha kho sambahulā bhikkhū yena Bhagavā, ten'upasaŋkamiɱsu.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad avocuɱ:|| ||
"Yo so bhante, Puṇṇo nāma kulaputto Bhagavatā saŋkhittena ovādena ovadito,||
so kālaŋ kato.|| ||
Tassa kā gati,||
ko abhisamparāyo" ti?|| ||
"Paṇḍito bhikkhave, Puṇṇo kulaputto.|| ||
Paccapādī dhammassānudhammaɱ,||
na ca maɱ dhammādhikaraṇaɱ viheṭhesi.|| ||
Parinibbuto bhikkhave,||
Puṇṇo kulaputto" ti.|| ||