Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 107

Loka-Samudaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[87]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Lokassa bhikkhave, samudayañ ca attha-gamañ ca desissāmi.|| ||

Taṃ suṇātha.|| ||

Katamo ca bhikkhave, lokassa samudayo?|| ||

Cakkhuñ ca paṭicca rūpe uppajjati cakkhu-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti,||
ayaṃ lokassa samudayo.|| ||

Sotañ ca paṭicca sadde uppajjati sota-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti,||
ayaṃ lokassa samudayo.|| ||

Ghānañ ca paṭicca gandhe uppajjati ghāna-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti,||
ayaṃ lokassa samudayo.|| ||

Jivhañ ca paṭicca rase uppajjati jivhā-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti,||
ayaṃ lokassa samudayo.|| ||

Kāyañ ca paṭicca phoṭṭhabbe uppajjati kāya-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti,||
ayaṃ lokassa samudayo.|| ||

Manañ ca paṭicca dhamme uppajjati mano-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti,||
ayaṃ lokassa samudayo.|| ||

 

§

 

Katamo ca bhikkhave, lokassa attha-gamo?|| ||

Cakkhuñ ca paṭicca rūpe uppajjati cakkhu-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evaṃ etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa attha-gamo.|| ||

Sotañ ca paṭicca sadde uppajjati sota-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evaṃ etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa attha-gamo.|| ||

Ghānañ ca paṭicca gandhe uppajjati ghāna-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evaṃ etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa attha-gamo.|| ||

Jivhañ ca paṭicca rase uppajjati jivhā-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evaṃ etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa attha-gamo.|| ||

Kāyañ ca paṭicca phoṭṭhabbe uppajjati kāya-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evaṃ etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa attha-gamo.|| ||

Manañ ca paṭicca dhamme uppajjati mano-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā paccayā taṇhā,||
tassā yeva taṇhāya asesa-virāga-nirodhā upādā-nanirodho,||
upādā-nanirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evaṃ etassa kevalassa dukkha-k-khandhassa nirodho hoti.|| ||

Ayaṃ kho bhikkhave lokassa attha-gamo" ti.|| ||

 


Contact:
E-mail
Copyright Statement