Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 108

Seyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[88]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Kismin nu kho bhikkhave sati||
kiṃ upādāya||
kiṃ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"Bhagavam-mūlakā no bhante dhammā,||
Bhagavaṃ-ntettikā||
Bhagavam-paṭisaraṇā,||
sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī" ti.

"Evam bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cakkhusmiṃ kho bhikkhave sati||
cakkhuṃ upādāya||
cakkhuṃ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Sotasmiṃ sati||
sotaṃ upādāya||
sotaṃ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Ghānasmiṃ sati||
ghānaṃ upādāya||
ghānaṃ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Jivhāya sati||
jivhaṃ upādāya||
jivhāṃ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Kāyasmiṃ sati||
kāyaṃ upādāya||
kāyaṃ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

Manasmiṃ sati||
manaṃ upādāya||
manaṃ abhinivissa||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti.|| ||

 

§

 

Taṃ kim maññatha bhikkhave?|| ||

Cakkhuṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ api nu taṃ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sotaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ api nu taṃ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ghānaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ api nu taṃ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Jivhā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ api nu taṃ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Kāyo niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ api nu taṃ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Mano niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante".|| ||

"Yam pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yam pan-ā-niccaṃ dukkhaṃ||
vipariṇāma-dhammaṃ api nu taṃ anupādāya||
'Seyyo ham asmī' ti vā hoti,||
'Sadiso ham asmī' ti vā hoti,||
Hīno ham asmī' ti vā hoti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

Evam passaṃ bhikkhave, sutavā ariya-sāvako||
cakkhusmim pi nibbindati,||
sotasmim pi nibbindati,||
ghānasmim pi nibbindati,||
jivhāya pi nibbindati,||
kāyasmim pi nibbindati,||
manasmim pi nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttam iti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement