Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 122

Saṅyojana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[107]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Saṅyojanīye ca bhikkhave dhamme desissāmi||
saṃyojanañ ca.|| ||

Taṃ suṇātha.|| ||

[108] Katame ca bhikkhave, saṃyojanīyā dhammā?|| ||

Katamañ ca saṃyojanaṃ?|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṃyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṃ tattha saṃyojanaṃ.|| ||

Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṃyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṃ tattha saṃyojanaṃ.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṃyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṃ tattha saṃyojanaṃ.|| ||

Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṃyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṃ tattha saṃyojanaṃ.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṃyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṃ tattha saṃyojanaṃ.|| ||

Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ime vuccanti bhikkhave, saṃyojanīyā dhammā.|| ||

Yo tattha chanda-rāgo taṃ tattha saṃyojanaṃ.|| ||

 


Contact:
E-mail
Copyright Statement