Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 188

Dutiya Samudda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"'Samuddo! Samuddo!' ti bhikkhave||
a-s-sutavā puthujjano [158] bhāsati.|| ||

Neso bhikkhave ariyassa vinaye samuddo,||
mahā eso bhikkhave udakarāsi,||
mahā udakaṇṇavo.|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṃ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
saṃsāraṃ||
nāti-vattanti.|| ||

Santi bhikkhave sota viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṃ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
saṃsāraṃ||
nāti-vattanti.|| ||

Santi bhikkhave ghāna viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṃ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
saṃsāraṃ||
nāti-vattanti.|| ||

Santi bhikkhave jivhā viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṃ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
saṃsāraṃ||
nāti-vattanti.|| ||

Santi bhikkhave kāya viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṃ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
saṃsāraṃ||
nāti-vattanti.|| ||

Santi bhikkhave mano viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Ayaṃ vuccati bhikkhave ariyassa vinaye samuddo.|| ||

Etthāyaṃ sa-devako loko||
sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yebhuyyena samunnā tantā-kula-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṃ||
duggatiṃ||
vinipātaṃ||
saṃsāraṃ||
nāti-vattanti.|| ||

[ed1] Yassa rāgo ca||
doso ca||
avijjā ca||
virājitā so imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ saūmibhayaṃ duttaraṃ accatari.|| ||

Saṅgātigo maccujaho nirūpadhi||
Pahāya dukkhaṃ apuna-b-bhavāya||
Atthaṅgato so na pamāṇam eti||
Amohayī maccurājanti brūmī" ti.|| ||

 


[ed1] The PTS Pali and Woodward's translation both include this in the next sutta, but the internal reference is clearly to the ocean of this sutta.

 


Contact:
E-mail
Copyright Statement