Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 198

Rath'Ūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave, dhammehi samannāgato bhikkhu diṭṭhe'va dhamme sukha-somanassa-bahulo viharati,||
yoni cassa āraddhā hoti āsavānaṃ khayāya.|| ||

Katamehi tīhi?|| ||

Indriyesu gutta-dvāro hoti,||
bhojane matt'aññū,||
jāgariyaṃ anuyutto.|| ||

 

§

 

[176] Kathañ ca bhikkhave bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimitataggāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitataggāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimitataggāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ ghānīndriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghānīndriyaṃ,||
ghānīndriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitataggāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ,||
jivhatindriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ sāyitvā na nimitataggāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitataggāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

Seyyathā pi bhikkhave, subhumiyaṃ cātu-m-mahā-pathe ājañña-ratho yutto assa.|| ||

Odhastapatodo:

Tam enaṃ dakkho yogg-ā-cariyo assa-damma-sārathī||
abhirūhitvā vāmena hatthena rasmiyo||
gahetvā dakkhiṇena hatthena patodaṃ||
gahetvā yen'icchakaṃ yad'icchakaṃ||
sāreyya pi paccāsāreyya pi.|| ||

Evam eva kho bhikkhave, bhikkhu imesaṃ channaṃ indriyānaṃ ārakkhāya sikkhati||
saññamāya sikkhati,||
damāya sikkhati,||
upasamāya sikkhati.|| ||

Evaṃ kho bhikkhave, bhikkhu indriyesu gutta-dvāro hoti.|| ||

 

§

 

Kathañ ca bhikkhave, bhikkhu bhojane matt'aññū hoti?|| ||

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti:|| ||

N'eva davāya||
na madāya||
na maṇḍanāya||
na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā||
yāpanāya vihiṃs'ūparatiyā brahma-cariyānuggahāya,||
'iti purāṇañ ca vedanaṃ paṭihaṅkhāmi,||
navañ ca vedanaṃ na uppādessāmi,||
yātrā ca me bhavissati||
anavajjatā ca phāsu-vihāro cā' ti.|| ||

[177] Seyyathā pi bhikkhave, puriso vaṇaṃ ālimpeyya||
yāva-d-eva ropanatthāya.|| ||

Seyyathā vā pana akkhaṃ abbhañjeyya||
yāva-d-eva bhārassa nitraṇatthāya.|| ||

Evam kho bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti:|| ||

N'eva davāya||
na madāya||
na maṇḍanāya,||
na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā||
yāpanāya vihiṃs'ūparatiyā brahma-cariyānuggahāya,||
'iti purāṇañ ca vedanaṃ paṭihaṅkhāmi,||
navañ ca vedanaṃ na uppādessimi,||
yātrā ca me bhavissati||
anavajjatā ca phāsu-vihāro cā' ti.|| ||

Evaṃ kho bhikkhave, bhikkhu bhojane matt'aññū hoti.|| ||

 

§

 

Kathañ ca bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti?|| ||

Idha bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.|| ||

Rattiyā paṭhamaṃ yāmaṃ caṅkamena nissajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.|| ||

Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti||
pāde pādaṃ||
accādhāya sato sampajāno||
uṭṭhāna-saññaṃ mana-sikaritvā.|| ||

Rattiyā pacchimaṃ yāmaṃ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.|| ||

Evaṃ kho bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti.|| ||

Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhu||
diṭṭhe'va dhamme sukha-somanassa-bahulo viharati;||
yoni cassa āraddhā hoti āsavānaṃ khayāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement