Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 207

Yava-Kalāpī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[201]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave yava-kalāpī cātu-m-mahā-pathe nikkhittā assa,||
atha cha purisā āgaccheyyuṃ vyābhaṅgi-hatthā,||
ne taṃ yava-kalāpiṃ chahi vyābhaṅgīhi haneyyuṃ,||
evaṃ hi sā bhikkhave yava-kalāpī suhatā assa chahi vyābhaṅgīhi bhaññamānā.|| ||

Atha sattamo puriso āgaccyeyya vyābhaṅgi-hattho,||
so taṃ yava-kalāpiṃ sattamāya vyabhaṅgiyā haneyya,||
evaṃ hi sā bhikkhave yava-kalāpi suhatatarā assa sattamāya vyābhaṅgiyā bhaññamānā.|| ||

Evam eva kho bhikkhave a-s-sutavā puthujjano cakkhusmiṃ haññati manāpāmanāpehi rūpehi,||
sotasmiṃ haññati manāpāmanāpehi saddehi,||
ghānasmiṃ haññati manāpāmanāpehi gandhehi,||
jivhāya haññati manāpāmanāpehi rasehi,||
kāyasmiṃ haññati manāpāmanāpehi phoṭṭhabbehi,||
manasmiṃ haññati manāpāmanāpehi dhammehi.|| ||

Sace so bhikkhave a-s-sutavā puthujjano āyatiṃ puna-b-bhavāya ceteti||
evaṃ hi so bhikkhave mogha-puriso suhatataro hoti,||
seyyathā pi bhikkhave sā yava-kalāpī sattamāya vyābhaṅgiyā haññamānā.|| ||

Bhuta-pubbaṃ bhikkhave, dev-ā-sura-saṅgāmo samūp'abbuḷho ahosi.|| ||

Atha kho bhikkhave Vepacitti asurindo asure āmantesi:|| ||

'Sace mārisā, dev-ā-sura-saṅgāme samūpabbūḷhe,||
Asurā jineyyuṃ||
devā parājineyyuṃ,||
yena naṃ Sakkaṃ devānam indaṃ kaṇṭhe pañcamehi bandhanehi bandhitvā mama santike āneyyātha Asurapuran' ti.|| ||

Sakko pi kho bhikkhave devānaṃ Indo deve Tāvatiṃse āmantesi:|| ||

'Sace mārisā dev-ā-sura-saṅgāme samūp'abbuḷhe,||
devā jineyyuṃ,||
Asurā parājineyyuṃ||
yena naṃ Vepacittiṃ asur indaṃ kaṇṭe pañcamehi bandhanehi bandhitvā mama santike āneyyātha Sudhamma devasabhan' ti.|| ||

Tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu||
Asurā parāji- [202] niṃsu.|| ||

Atha kho bhikkhave devā Tāvatiṃsā Vepacittiṃ asurindaṃ kaṇṭhe pañcamehi bandhanehi bandhitvā Sakkassa devānam indassa santike ānesuṃ Sudhammaṃ devasabhaṃ.|| ||

Tatra sudaṃ bhikkhave Vepacitti asurindo kaṇṭhe pañcamehi bandhanehi baddho hoti.|| ||

Yadā ca kho bhikkhave Vepacittissa asurindassa evaṃ hoti:|| ||

'Dhammikā kho devā,||
adhammikā Asurā,||
idh'eva dānāhaṃ||
devapuraṃ gacchāmī' ti.|| ||

Atha kaṇṭhe pañcamehi bandhanehi muttaṃ attāṇaṃ samanupassati.|| ||

Dibbehi ca pañcahi kāma-guṇehi samappito samaṅgībhuto paricāreti.|| ||

Yadā ca kho bhikkhave Vepacittissa asurindassa evaṃ hoti:|| ||

'Dhammikā kho Asurā,||
adhammikā devā,||
tatth'eva dānāhaṃ Asurapuraṃ gamissāmī' ti.|| ||

Atha kaṇṭhe pañcamehi bandhanehi baddhaṃ||
attāṇaṃ samanupassati.|| ||

Dibbehi ca pañcahi kāma-guṇehi parihāyati.|| ||

Evaṃ sukhumaṃ kho bhikkhave Vepacitti-bandhanaṃ,||
tato sukhumataraṃ Māra-bandhanaṃ,||
mañña-māno kho bhikkhave baddho Mārassa,||
amañña-māno mutto pāpimato.|| ||

'Asmī' ti bhikkhave maññitame taṃ||
'ayamahamasmī' ti maññitame taṃ,||
'bhavissan' ti maññitame taṃ,||
'na bhavissan' ti maññitame taṃ,||
'rūpi bhavissan' ti maññitame taṃ,||
'arūpī bhavissan' ti maññitame taṃ,||
'saññī bhavissan' ti maññitame taṃ,||
'asaññī bhavissan' ti maññitame taṃ,||
'n'eva-saññi-n-ā-saññi bhavissan' ti maññitame taṃ;||
maññitaṃ bhikkhave rogo,||
maññitaṃ gaṇḍo,||
maññitaṃ sallaṃ.|| ||

Tasmātiha bhikkhave||
'Amañña-mānena cetasā viharissāmā' ti,||
evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

'Asmī' ti bhikkhave iñjitame taṃ||
'ayamahamasmī' ti iñjitame taṃ,||
'bhavissan' ti iñjitame taṃ,||
'na bhavissan' ti iñjitame taṃ,||
'rūpi bhavissan' ti iñjitame taṃ,||
'arūpī bhavissan' ti iñjitame taṃ,||
'saññī bhavissan' ti iñjitame taṃ,||
'asaññī bhavissan' ti iñjitame taṃ,||
'n'eva-saññi-n-ā-saññi bhavissan' ti iñjitame taṃ;||
iñjitaṃ [203] bhikkhave rogo,||
iñjitaṃ gaṇḍo,||
iñjitaṃ sallaṃ.|| ||

Tasmātiha bhikkhave||
'Aniñjamānena cetasā viharissāmā' ti,||
evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

'Asmī' ti bhikkhave phanditame taṃ||
'ayamahamasmī' ti phanditame taṃ,||
'bhavissan' ti phanditame taṃ,||
'na bhavissan' ti phanditame taṃ,||
'rūpi bhavissan' ti phanditame taṃ,||
'arūpī bhavissan' ti phanditame taṃ,||
'saññī bhavissan' ti phanditame taṃ,||
'asaññī bhavissan' ti phanditame taṃ,||
'n'eva-saññi-n-ā-saññi bhavissan' ti phanditame taṃ;||
phanditaṃ bhikkhave rogo,||
phanditaṃ gaṇḍo,||
phanditaṃ sallaṃ.|| ||

Tasmātiha bhikkhave||
'Aphandamānena cetasā viharissāmā' ti,||
evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

'Asmī' ti bhikkhave papañcitame taṃ||
'ayamahamasmī' ti papañcitame taṃ,||
'bhavissan' ti papañcitame taṃ,||
'na bhavissan' ti papañcitame taṃ,||
'rūpi bhavissan' ti papañcitame taṃ,||
'arūpī bhavissan' ti papañcitame taṃ,||
'saññī bhavissan' ti papañcitame taṃ,||
'asaññī bhavissan' ti papañcitame taṃ,||
'n'eva-saññi-n-ā-saññi bhavissan' ti papañcitame taṃ;||
papañcitaṃ bhikkhave rogo,||
papañcitaṃ gaṇḍo,||
papañcitaṃ sallaṃ.|| ||

Tasmātiha bhikkhave||
'Nippapañc'ārāmena cetasā viharissāmā' ti,||
evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

'Asmī' ti bhikkhave mānagatame taṃ||
'ayamahamasmī' ti mānagatame taṃ,||
'bhavissan' ti mānagatame taṃ,||
'na bhavissan' ti mānagatame taṃ,||
'rūpi bhavissan' ti mānagatame taṃ,||
'arūpī bhavissan' ti mānagatame taṃ,||
'saññī bhavissan' ti mānagatame taṃ,||
'asaññī bhavissan' ti mānagatame taṃ,||
'n'eva-saññi-n-ā-saññi bhavissan' ti mānagatame taṃ;||
mānagatame taṃ bhikkhave rogo,||
mānagatame taṃ gaṇḍo,||
mānagatame taṃ sallaṃ.|| ||

Tasmātiha bhikkhave||
'Nihatmānena cetasā viharissāmā' ti,||
evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

 


Contact:
E-mail
Copyright Statement