Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
2. Raho-Gata Vagga

Sutta 12

Paṭhama Ākāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[218]

[1][pts][nypo][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave ākāse vividhā vātā vāyanti:||
purattimā pi vātā vāyanti,||
pacchimā pi vātā vāyanti,||
uttarā pi vātā vāyanti,||
dakkhiṇā pi vātā vāyanti,||
sarajā pi vātā vāyanti,||
arajā pi vātā vāyānti,||
sītā pi vātā vāyanti,||
uṇahā pi vātā vāyanti,||
parittā pi vātā vāyanti,||
adhimattā pi vātā vāyanti.|| ||

Evam eva kho, bhikkhave,||
imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti:||
sukhā pi vedanā uppajjanti,||
dukkhā pi vedanā uppajjanti,||
adukkha-m-asukhā pi vedanā uppajjanti" ti.|| ||

 

Yathā pi vātā ākāse||
vāyānti vividhā puthu||
Puratthimā pacchimā cāpi||
uttarā atha dakkhiṇā.|| ||

Sarajā arajāvāpi||
sītā uṇhā ca ekadā||
Adhimattā parittā ca||
puthū vāyanti mālutā|| ||

Tath'ev'imasmiṃ pi kāyasmiṃ||
samuppajjati vedanā||
Sukha-dukkha-samuppatti||
adukkha-m-asukhā ca yā|| ||

Yato ca bhikkhū ātāpī||
sampajaññaṃ nirūpadi||
Tato so vedanā sabbā||
parijānāti paṇḍito.|| ||

So vedanā pariññāya||
diṭṭha-dhamme anāsavo||
Kāyassa bhedā dhammaṭṭho||
saṅkhaṃ nopeti vedagūti.|| ||

 


Contact:
E-mail
Copyright Statement