Saɱyutta Nikāya:
IV. Saḷāyatana Vagga
36: Vedanā Saɱyutta
III. Aṭṭhasata-Pariyāya Vagga
Sutta 22
Aṭṭhasata-Pariyāya Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][nypo][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū bhagavato paccassosuɱ.|| ||
3. Bhagavā etad avoca:|| ||
"Aṭṭhasatapariyāyaɱ vo bhikkhave dhamma-pariyāyaɱ desissāmi taɱ suṇātha.|| ||
Katamo ca bhikkhave aṭṭhasatapariyāyo dhamma-pariyāyo?|| ||
Dve pi mayā bhikkhave vedanā vuttā pariyāyena,||
tisso pi mayā vedanā vuttā pariyāyena,||
pañca pi mayā vedanā vuttā pariyāyena,||
cha pi mayā vedanā vuttā pariyāyena,||
aṭṭhārasā pi mayā vedanā vuttā pariyāyena,||
chattiɱsā pi mayā vedanā vuttā pariyāyena,||
aṭṭhasatam pi mayā vedanā vuttā pariyāyena.|| ||
Katamā ca bhikkhave dve vedanā?|| ||
Kāyikā ca,||
cetasikā ca.|| ||
Imā vuccanti bhikkhave dve vedanā.|| ||
[232] Katamā ca bhikkhave tisso vedanā?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Imā vuccanti bhikkhave tisso vedanā.|| ||
Katamā ca bhikkhave pañca vedanā?|| ||
Sukhindriyaɱ||
dukkhindriyaɱ||
somanassindriyaɱ||
domanassindriyaɱ||
upekkhindriyaɱ.|| ||
Imā vuccanti bhikkhave pañca vedanā.|| ||
Katamā ca bhikkhave cha vedanā?|| ||
Cakkhusamphassajā vedanā||
sotasamphassajā vedanā||
ghānasamphassajā vedanā||
jivhāsamphassajā vedanā||
kāyasamphassajā vedanā||
manosamphassajā vedanā.|| ||
Imā vuccanti bhikkhave cha vedanā.|| ||
Katamā ca bhikkhave aṭṭhārasa vedanā?|| ||
Cha somanassupavicārā||
cha domanassupavicārā||
cha upekkhūpavicārā.|| ||
Imā vuccanti bhikkhave aṭṭhārasa vedanā.|| ||
Katamā ca bhikkhave chattiɱsa vedanā?|| ||
Cha gehasitāni somanassāni||
cha nekkhammasitāni somanassāni||
cha gehasitāni domansāni||
cha nekkhammasitāni domanassāni||
cha gehasitā upekkho||
cha nekkhammasitā upekkhā.|| ||
Imā vuccanti bhikkhave chattiɱsa vedanā.|| ||
Katamā ca bhikkhave aṭṭhasata vedanā?|| ||
Atītā chattiɱsa vedanā,||
anāgatā chattiɱsa vedanā,||
paccuppannā chattiɱsa vedanā.|| ||
Imā vuccanti bhikkhave aṭṭhasatavedanā.|| ||
Ayaɱ bhikkhave aṭṭhasatapariyāyo dhamma-pariyāyoti.|| ||