Saɱyutta Nikāya:
IV. Saḷāyatana Vagga
36: Vedanā Saɱyutta
III. Aṭṭhasata-Pariyāya Vagga
Sutta 27
Dutiya Samaṇa-Brāhmaṇā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ:|| ||
"Tisso imā bhikkhave vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā||
imāsaɱ tissannaɱ vedanānaɱ samudayañ ca||
atthagamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathābhūtaɱ nappajānanti;||
na me te bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññatthaɱ vā brahmaññatthaɱ vā||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||
Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā||
imāsāɱ tissannaɱ vedanānaɱ samudayañ ca||
attagamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathābhūtaɱ pajānanti;||
te kho me bhikkhave, samaṇā vā brahāmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu ca brāhmaṇa-sammatā||
te ca panāyasmanto sāmaññatthañ ca brahmaññatthañ ca||
diṭṭhe va dhamme sayaɱ abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||