Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
1. Paṭhama Peyyāla Vagga

Sutta 3

Āveṇika-Dukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[239]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave mātu-gāmassa āveṇikāni dukkhāni yāni mātu-gāmo pacc'anubhoti aññatr'eva purisehi.|| ||

Katamāni pañca?|| ||

Idha bhikkhave mātu-gāmo daharova samāno patikulaṃ gacchati,||
ñātakehi vinā hoti.|| ||

Idaṃ bhikkhave mātu-gāmassa paṭhamaṃ āveṇikaṃ dukkhaṃ yaṃ mātu-gāmo pacc'anubhoti aññatr'eva purisehi.|| ||

Puna ca paraṃ bhikkhave mātu-gāmo utunī hoti.|| ||

Idaṃ bhikkhave mātu-gāmassa dutiyaṃ āveṇikaṃ dukkhaṃ yaṃ mātu-gāmo pacc'anubhoti aññatr'eva purisehi.|| ||

Puna ca paraṃ bhikkhave mātu-gāmo gabbhinī hoti.|| ||

Idaṃ bhikkhave mātu-gāmassa tatiyaṃ āveṇikaṃ dukkhaṃ yaṃ mātu-gāmo pacc'anubhoti aññatr'eva purisehi.|| ||

Puna ca paraṃ bhikkhave mātu-gāmo vijāyati.|| ||

Idaṃ bhikkhave mātu-gāmassa catutthaṃ āveṇikaṃ dukkhaṃ yaṃ mātu-gāmo pacc'anubhoti aññatr'eva purisehi.|| ||

Puna ca paraṃ bhikkhave mātu-gāmo purisassa pāricariyaṃ upeti.|| ||

Idaṃ bhikkhave mātu-gāmassa pañcamaṃ āveṇikaṃ dukkhaṃ yaṃ mātu-gāmo pacc'anubhoti aññatr'eva purisehi.|| ||

Imāni kho bhikkhave pañca mātu-gāmassa āveṇikāni dukkhāni yāni mātu-gāmo pacc'anubhoti aññatr'eva purisehī" ti.|| ||

 


Contact:
E-mail
Copyright Statement