Saɱyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saɱyutta
Sutta 5
Ākāsanañ-c'Āyatana Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ āyasmā Mahā Moggallāno Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuɱ.|| ||
Āyasmā Mahā Moggallāno etad avoca:|| ||
"Idha mayhaɱ āvuso raho-gatassa paṭīsallīnassa
evaɱ cetaso parivitakko udapādi:|| ||
'"Ākāsanañ-c'āyatanaɱ,||
Ākāsanañ-c'āyatanan" ti vuccati.|| ||
Katamaɱ nu kho Ākāsanañ-c'āyatanan' ti?|| ||
Tassa mayhaɱ āvuso etad ahosi:|| ||
'Idha bhikkhu||
sabbaso rūpa-saññānaɱ samati-k-kamā||
paṭigha-saññānaɱ attha-gamā||
nānatta-saññānaɱ amana-sikārā||
"Ananto ākāso" ti||
Ākāsanañ-c'āyatanaɱ upasampajja viharati.|| ||
Idaɱ vuccati "Ākāsanañ-c'āyatanan" ti' ti.|| ||
So khvāhaɱ āvuso||
sabbaso rūpa-saññānaɱ samati-k-kamā||
paṭigha-saññānaɱ attha-gamā||
nānatta-saññānaɱ amana-sikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaɱ upasampajja viharāmi||
tassa mayhaɱ āvuso||
iminā vihārena viharato||
rūpa-sahagatā saññā-mana-sikārā samud'ācaranti.|| ||
Atha kho maɱ āvuso Bhagavā iddhiyā upasankamitvā etad avoca:|| ||
'Moggallāna!|| ||
Moggallāna!|| ||
Mā brāhmaṇa,||
Ākāsanañ-c'āyatanaɱ pamādo,||
ākāsānāñcāyatane cittaɱ saṇṭhapehi,||
ākāsānāñcāyatane cittaɱ ekodiɱ-karohi,||
ākāsānāñcāyatane cittaɱ samādahā' ti.|| ||
So khvāhaɱ āvuso||
aparena samayena||
sabbaso rūpa-saññānaɱ samati-k-kamā||
paṭigha-saññānaɱ attha-gamā||
nānatta-saññānaɱ amana-sikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaɱ upasampajja vihāsiɱ.|| ||
Yaɱ hi taɱ āvuso sammā vadamāno vadeyya:|| ||
'Satthārānuggahito sāvako mahābhiññataɱ patto' ti,|| ||
mamantaɱ sammā vadamāno vadeyya,|| ||
'Satthārānuggahito sāvako mahābhiññataɱ patto' ti" ti.|| ||