Saɱyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saɱyutta
Sutta 6
Dutiya Kamabhu Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts][than] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ āyasmā Kāmabhu Macchikāsaṇḍe viharati ambāṭaka vane.|| ||
Atha kho Citto gahapati yen'āyasmā kāmabhu ten'upasankami.|| ||
Upasaŋkamitvā āyasmantaɱ Kāmabhuɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho cittaɱ gahapatiɱ āyasmā Kāmabhu etad avoca:|| ||
"Kati nu kho bhante sankhārā" ti?|| ||
"Tayo kho gahapati sankhārā:||
kāya-sankhāro||
vacī-sankhāro||
citta-sankhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Katamo pana bhante kāya-sankhāro?|| ||
Katamo vacī-sankhāro?|| ||
Katamo citta-sankhāro" ti?|| ||
"Assāsa-passāsā kho gahapati kāya-sankhāro||
vitakka-vicārā vacī-sankhāro,||
saññā ca vedanā ca citta-sankhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Kasmā pana bhante assāsa-passāsā, kāya-sankhāro?|| ||
Kasmā vitakka-vicārā vacī-sankhāro?|| ||
Kasmā saññā ca vedanā ca citta-sankhāro" ti?|| ||
"Assāsa-passāsā kho gahapati kāyikā,||
ete dhammā kāya-paṭibaddhā,||
tasmā assāsa-passāsā kāya-sankhāro.|| ||
Pubbe kho gahapati vitakketvā vicāretvā pacchā vācaɱ bhindati,||
tasmā vitakka-vicārā vacī-sankhāro.|| ||
Saññā ca vedanā ca cetasikā,||
ete dhammā citta-paṭibaddhā,||
tasmā saññā ca vedanā ca citta-sankhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Kathaɱ pana bhante saññā-vedayita-nirodha-samāpatti hotī" ti?|| ||
"Na kho gahapati saññā-vedayita nirodhaɱ samāpajjantassa bhikkhuno evaɱ hoti:|| ||
'Ahaɱ saññā-vedayita-nirodhaɱ samāpajjassan' ti vā||
'Ahaɱ saññā-vedayita-nirodhaɱ samāpajjāmī' ti vā||
'Ahaɱ saññā-vedayita-nirodhaɱ samāpanno' ti [294] vā,||
atha khvassa pubb'eva tathā cittaɱ bhāvitaɱ hoti||
yaɱ taɱ tathattāya upanetī" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Saññā-vedayita-nirodhaɱ samāpajjantassa pana bhante bhikkhuno||
katame dhammā paṭhamaɱ nirujjhanti yadi vā||
kāya-sankhāro yadi vā||
vacī-sankhāro yadi vā||
citta-sankhāro" ti?|| ||
"Saññā-vedayita-nirodhaɱ samāpajjantassa kho gahapati bhikkhuno||
vacī-sankhāro paṭhamaɱ nirujjhati,||
tato kāya-sankhāro,||
tato citta-sankhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Soyaɱ bhante mato kāla-kato,||
yocāyaɱ bhikkhu saññā-vedayita-nirodhaɱ samāpanno,||
imesaɱ kiɱ nānā-karaṇan" ti?|| ||
"Yvāyaɱ gahapati mato kāla-kato,||
tassa kāya-sankhāro niruddho paṭi-p-passaddho,||
citta-sankhāro niruddho paṭi-p-passaddho,||
āyu parikkhīṇaɱ usmā vūpasantā,||
indriyāni viparibhinnāni||
yo ca khvāyaɱ gahapati bhikkhu saññā-vedayita-nirodhaɱ samāpanno,||
tassa pi kāya-sankhāro niruddho paṭi-p-passaddho,||
vacī-sankhāro niruddho paṭi-p-passaddho,||
citta-sankhāro niruddho paṭi-p-passaddho,||
āyu aparikkhīṇaɱ,||
usmā avupasantā,||
indriyāni vi-p-pasannāni.|| ||
Yvāyaɱ gahapati,||
mato kāla-kato,||
yocāyaɱ bhikkhū saññā-vedayita-nirodhaɱ samāpanno,||
idaɱ tesaɱ nānā-karaṇan" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Kathaɱ pana bhante saññā-vedayita-nirodha-samāpattiyā vuṭṭhānaɱ hotī" ti?|| ||
"Na kho gahapati saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa bhikkhuno evaɱ hoti:||
'Ahaɱ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahi'ssan' ti vā||
'Ahaɱ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahāmī' ti vā||
'Ahaɱ saññā-vedayita-nirodha-samāpattiyā vuṭṭhito vā' ti,||
atha khvassa pubb'eva tathā cittaɱ bhāvitaɱ hoti||
yaɱ taɱ tathattāya upanetī" ti.|| ||
[295] "Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa pana bhante bhikkhuno||
katame dhammā paṭhamaɱ uppajjanti yadi vā||
kāya-sankhāro yadi vā||
vacī-sankhāro yadi vā||
citta-sankhāro" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa kho gahapati bhikkhuno||
citta-sankhāro paṭhamaɱ uppajjati,||
tato kāya-sankhāro,||
tato vacī-sankhāro" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaɱ pana bhante bhikkhuɱ||
kati phassā phusantī" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaɱ kho gahapati bhikkhuɱ||
tayo phassā phusanti||
suññato phasso||
animitto phasso||
appaṇihito phasso" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa pana bhante bhikkhuno||
kiɱ ninnaɱ cittaɱ hoti||
kiɱ ponaɱ||
kiɱ pabbhāran" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa kho gahapati bhikkhuno||
viveka-ninnaɱ cittaɱ hoti||
viveka ponaɱ||
viveka-pabbhāran" ti.|| ||
"Sādhu bhante" ti kho Citto gahapati||
āyasmato Kāmabhussa bhāsitaɱ||
abhinan'ditvā anumo-ditvā||
āyasmantaɱ Kāmabhuɱ uttariɱ pañhaɱ āpucchi:|| ||
■
"Saññā-vedayita-nirodha-samāpattiyā pana bhante||
kati dhammā bahu-kārā" ti?|| ||
"Addhā kho tvaɱ gahapati||
yaɱ paṭhamaɱ pucchitabbaɱ||
taɱ pacchā pucchasi,||
api ca tyāhaɱ vyākarissāmi,||
saññā-vedayita-nirodha-samāpattiyā kho gahapati||
dve dhammā bahu-kārā||
samatho ca||
vipassanā cā" ti.|| ||