Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 9

Acela Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[300]

[1][pts] Evaṃ me sutaṃ:|| ||

Tena kho pana samayena Acelo Kassapo Macchikāsaṇḍaṃ anuppatto hoti,||
Cittassa gahapatino purāṇagihī sahāyako.|| ||

Assosi kho Citto gahapati:|| ||

"Acelo kira Kassapo Macchikāsaṇḍaṃ anuppatto amhākaṃ purāṇagihī sahāyo" ti.

Atha kho Citta gahapati yena Acelo Kassapo ten'upasaṅkami.|| ||

Upasaṅkamitvā Acelena Kassapena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Citto gahapati Acelaṃ Kassapaṃ etad avoca:

"Kīva ciraṃ pabba-jito si bhante Kassapā" ti?|| ||

"Tiṃsa mattāni kho me gahapati vassāni pabba-jitassā" ti.|| ||

"Imehi pana te bhante tiṃsa mattehi vassehi||
atthi koci uttari-manussa-dhammā||
alam ariya-ñāṇa-dassana-viseso||
adhigato phāsu-vihāro" ti?

"Imehi kho me gahapati tiṃsa mattehi vassehi||
n'atthī koci uttari-manussa-dhammā||
alam ariya-ñāṇa-dassana-viseso||
adhigato phāsu-vihāro,||
aññatra naggeyyā ca||
muṇḍeyyā ca||
pāvaḷani-p-phoṭanāya cā" ti.|| ||

Evaṃ vutte Citto gahapati Acelaṃ Kassapaṃ etad avoca:|| ||

"Acchariyaṃ vata bho||
abbhutaṃ vata bho||
Dhammassa svākkhātatā||
yatra hi nāma tiṃsa mattehi vassehi||
na [301] koci utarimanussa-dhammā||
alam ariya-ñāṇa-dassana-viseso||
adhigato bhavissati phāsu-vihāro||
aññatra naggeyyā ca||
muṇḍeyyā ca||
pāvaḷani-p-phoṭanāya cā" ti.|| ||

"Tuyhaṃ pana gahapati kīva ciraṃ upāsakattaṃ upagatassā" ti?|| ||

"Mayham pi kho bhante tiṃsa mattāni vassāni||
upāsakattaṃ upagatassā" ti.|| ||

"Imehi kho pana te gahapati,||
tiṃsa mattehi vassehi||
atthi koci uttari-manussa-dhammā||
alam ariya-ñāṇa-dassana-viseso||
adhigato phāsu-vihāro" ti?|| ||

"Kiṃ hi no siyā bhante?|| ||

Ahaṃ hi bhante yāva ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pītisukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharāmi.|| ||

Ahaṃ hi bhante yāva-d-eva ākaṅkhāmi||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pītisukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharāmi.|| ||

Pītiyā ca||
virāgā ca||
upekkhako ca||
viharati sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti,|| ||

tatiyaṃ jhānaṃ upasampajja viharāmi.|| ||

Ahaṃ kho bhante yāva-d-eva ākaṅkhāmi||
sukhassa ca||
pahāṇā dukkhassa ca||
pahāṇā pubbeva somanassadomanassānaṃ atthaṅ-gamā||
adukkhaṃ asukhaṃ||
upekkhāsati||
pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharāmi.|| ||

Sace kho panāhaṃ bhante||
Bhagavato paṭhama-taraṃ kālaṃ||
kareyyaṃ anacchariyaṃ||
kho pan'etaṃ yaṃ maṃ Bhagavā evaṃ vyākareyya:|| ||

'N'atthitaṃ saṃyojanaṃ yena saṃyojanena||
saṃyutto Citto gahapati puna imaṃ lokaṃ āgaccheyyā' ti."|| ||

Evaṃ vutte Acelo Kassapo Cittaṃ gahapatiṃ etad avoca:|| ||

"Acchariyaṃ vata bho||
abbhutaṃ vata bho||
Dhammassa svākkhātatā,||
yatra hi nāma gihī odātavasano||
eva-rūpaṃ uttari-manussa-dhammā||
alam ariya-ñāṇa-dassana-visesaṃ||
adhigamissati phāsu-vihāraṃ.|| ||

Labheyyāhaṃ [302] gahapati imasmiṃ Dhamma-Vinaye pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Atha kho Citto gahapati Acelaṃ Kassapaṃ ādāya||
yena therā bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā there bhikkhū etad avoca:|| ||

"Ayaṃ bhante Acelo Kassapo amhākaṃ purāṇagihīsahāyo,||
imaṃ therā pabbājentu upasampādentu||
ahamassa ussukkaṃ karissāmi cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan" ti.|| ||

Alattha kho Acelo Kassapo imasmiṃ Dhamma-Vinaye pabbajjaṃ alattha upasampadaṃ||
acir'ūpasampanno ca pan'āyasmā Kassapo eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttariyaṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ||
itthattāyā" ti abbhaññāsi,|| ||

Aññataro ca pan'āyasmā arahataṃ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement