Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 3

Yodh'Ājīva Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[308]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandaka nivāpe.|| ||

Atha kho Yodhājīvo gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Yodh'ājīvo gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante pubba-kānaṃ ācariya-pācariyānaṃ yodh'ājīvānaṃ bhāsa-mānānaṃ:|| ||

'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||

Idha Bhagavā kimāhā" ti?|| ||

"Alaṃ gāmaṇī||
tiṭṭhate taṃ,||
mā maṃ etaṃ pucchi" ti.|| ||

Dutiyam pi kho Yodh'ājīvo gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante pubba-kānaṃ ācariya-pācariyānaṃ yodh'ājīvānaṃ bhāsa-mānānaṃ:|| ||

'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||

Idha Bhagavā kimāhā" ti?|| ||

"Alaṃ gāmaṇī||
tiṭṭhate taṃ,||
mā maṃ etaṃ pucchi" ti.|| ||

Tatiyam pikho Yodh'ājīvo gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhante pubba-kānaṃ ācariya-pācariyānaṃ yodh'ājīvānaṃ bhāsa-mānānaṃ:|| ||

'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||

Idha Bhagavā kimāhā" ti?|| ||

[309] Addhā kho tyāhaṃ gāmaṇī na labhāmi|| ||

Alaṃ gāmaṇī||
tiṭṭhate taṃ,||
mā maṃ etaṃ pucchiti.

Api ca tyāhaṃ vyākarissāmi.|| ||

Yo so gāmaṇi yodh'ājīvo saṅgāme ussahati vāyamati,||
tassa taṃ cittaṃ pubbe hīnaṃ dukkaṭaṃ duppaṇihitaṃ:|| ||

'Ime sattā haññantu vā||
bajajhantu vā||
ucchijjantu vā||
vinassantu vā||
mā vā ahesuṃ iti vāti,||
tam enaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpāden' ti,||
so kāyassa bhedā param maraṇā sarañjito nāma Nirayo tatthuppajjati.|| ||

Sace kho panassa evaṃ diṭṭhi hoti:|| ||

'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||

Sāssa hoti micchā-diṭṭhi.|| ||

Micchā-diṭṭhikassa kho panāhaṃ gāmaṇī purisa-puggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi||
Nirayaṃ vā||
tiracchāna-yoniṃ vā" ti.|| ||

Evaṃ vutte Yodh'ājīvo gāmaṇī parodi,||
assūni pavattesi.|| ||

"Etaṃ kho tyāhaṃ gāmaṇī nālatthaṃ:|| ||

'Alaṃ gāmaṇī||
tiṭṭhate taṃ,||
mā maṃ etaṃ pucchi' ti" ti.

"Nāhaṃ bhante etaṃ rodāmi,||
yaṃ maṃ Bhagavā evam āha,||
api c'āhaṃ bhante pubbakehi ācariya-pācariyehi yodh'ājīvehi dīgha-rattaṃ nikato vañcito paraddho:|| ||

'Yo so yodh'ājīvo saṅgāme ussahati vāyamati,||
tam enaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti,||
so kāyassa bhedā param maraṇā sarañjitānaṃ devānaṃ saha-vyataṃ upapajjatī' ti.|| ||

Abhikkantaṃ bhante,||
abhikkantaṃ bhante,||
seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya||
mūḷahassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhinti' ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement