Saɱyutta Nikāya:
IV. Saḷāyatana Vagga:
43: Asaŋkhata Saɱyuttaɱ
Sutta 28
Khema Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ī I
Kāya-gatā-sati
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
2. Tatra kho bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū bhagavato paccassosuɱ.|| ||
3. Bhagavā etad avoca:|| ||
"Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Kāya-gatā-sati.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī II
Samatho
[2][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Samatho.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī III
Vipassanā
[3][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Vipassanā.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Cha Samādhi
Ī IV
Savitakka-Savicāra
[4][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Savitakko savicāro samādhi.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī V
Avitakko Vicāra-matto
[5][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Avitakko vicāra-matto samādhi.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī VI
Avitakka Avicāra
[6][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Avitakko avicāro samādhi.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī VII
Suññata Samādhi
[7][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Suññato samādhi.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī VIII
Animitta Samādhi
[8][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Animitto samādhi.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī IX
Appaṇihita Samādhi
[9][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Appaṇihito samādhi.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Cattāro Satipaṭṭhānā
Ī X
Kāy'ānupassanā
[10][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu kāye kāyānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XI
Vedan'ānupassanā
[11][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu vedanāsu vedanānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XII
Citt'ānupassanā
[12][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu citte cittānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XIII
Dhamm'ānupassanā
[13][bodh] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Cattāro Sammappadhānā
Ī XIV
Paṭhama Sammappadhāna
[14][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya||
chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XV
Dutiya Sammappadhāna
[15][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya||
chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XV
Tatiya Sammappadhāna
[16][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya||
chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XVII
Catuttha Sammappadhāna
[17][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā||
chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Cattāro Iddhipādā
Ī XVIII
Chand'iddhipāda
[18][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu chanda-samādhi-padhāna-sankhāra-samannāgataɱ iddhipādaɱ bhāveti.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XIX
Viriy'iddhipāda
[19][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu viriya-samādhi-padhāna-sankhāra-samannāgataɱ iddhipādaɱ bhāveti.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XX
Citt'iddhipāda
[20][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu citta-samādhi-padhāna-sankhāra-samannāgataɱ iddhipādaɱ bhāveti.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXI
Vīmaɱs'iddhipāda
[21][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu vīmaɱsā-samādhi-padhāna-sankhāra-samannāgataɱ iddhipādaɱ bhāveti.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Pañc'indriyāni
Ī XXII
Saddh'indriya
[22][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu saddh'indriyaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXIII
Viriy'indriya
[23][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu viriy'indriyaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXIV
Sat'indriya
[24][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sat'indriyaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXV
Samādh'indriya
[25][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu samādh'indriyaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXVI
Paññ'indriya
[26][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu paññ'indriyaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Pañca-Balāni
Ī XXVII
Saddhā-Bala
[27][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu saddhā-balaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXVIII
Viriya-Bala
[28][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu viriya-balaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXIX
Sati-Bala
[29][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sati-balaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXX
Samādhi-Bala
[30][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu samādhi-balaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXXI
Paññā-Bala
[31][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu paññā-balaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Satta Sambojjhaŋgā
Ī XXXII
Sati-sambojjhaŋga
[32][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sati-sambojjhaŋgaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXXIII
Dhamma-vicaya-sambojjhaŋga
[33][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu dhamma-vicaya-sambojjhaŋgaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXXIV
Viriya-sambojjhaŋga
[34][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu viriya-sambojjhaŋgaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXXV
Pīti-sambojjhaŋga
[35][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu pīti-sambojjhaŋgaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXXVI
Passaddhi-sambojjhaŋga
[36][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu passaddhi-sambojjhaŋgaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXXVII
Samādhi-sambojjhaŋga
[37][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu samādhi-sambojjhaŋgaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XXXVIII
Upekkhā-sambojjhaŋga
[38][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu upekkhā-sambojjhaŋgaɱ bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Aṭṭhaŋgika Maggo
Ī XXXIX
Sammā-diṭṭhi
[39][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sammā-diṭṭhiɱ bhāveti bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XL
Sammā-saŋkappa
[40][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sammā-saŋkappa bhāveti bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XLI
Sammā-vācā
[41][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XLII
Sammā-kammkhema
[42][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sammā-kammkhema bhāveti bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XLIII
Sammā-ājīva
[43][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XLIV
Sammā-vāyāma
[44][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XLV
Sammā-sati
[45][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||
Ī XLVI
Sammā-samādhi
[46][pts] "Khemañca vo bhikkhave desissāmi||
khemagāmiñ ca maggaɱ.|| ||
Taɱ suṇātha.|| ||
Katamañ ca bhikkhave khemaɱ?|| ||
Yo bhikkhave rāgakkhayo||
dosakkhayo||
mohakkhayo.|| ||
Idaɱ vuccati bhikkhave||
khemaɱ.|| ||
Katamo ca bhikkhave khemagāmī maggo?|| ||
Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaɱ||
virāga-nissitaɱ||
nirodha-nissitaɱ||
vossagga-pariṇāmiɱ.|| ||
Ayaɱ vuccati bhikkhave||
khemagāmī maggo.|| ||
Iti kho bhikkhave desitaɱ vo mayā khemaɱ||
desito khemagāmī maggo.|| ||
Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya,||
kataɱ vo taɱ mayā.|| ||
Etāni bhikkhave rukkhamūlāni etāni suññāgārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭisārino ahuvattha.|| ||
Ayaɱ kho amhākaɱ anusāsanī" ti.|| ||