Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṃyutta
2. Dutiya Vagga

Sutta 43

Saraṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[372]

§ I

Kāya-gatā-sati

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Kāya-gatā-sati.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ II

Samatho

[2][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Samatho.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ III

Vipassanā

[3][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Vipassanā.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cha Samādhi


 

§ IV

Sa-vitakka-Sa-vicāra

[4][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Sa-vitakko sa-vicāro samādhi.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ V

Avitakko Vicāra-matto

[5][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Avitakko vicāra-matto samādhi.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VI

Avitakka Avicāra

[6][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Avitakko avicāro samādhi.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VII

Suññata Samādhi

[7][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Suññato samādhi.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VIII

Animitta Samādhi

[8][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Animitto samādhi.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ IX

Appaṇihita Samādhi

[9][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Appaṇihito samādhi.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Satipaṭṭhānā


 

§ X

Kāy'ānupassanā

[10][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XI

Vedan'ānupassanā

[11][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XII

Citt'ānupassanā

[12][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XIII

Dhamm'ānupassanā

[13][bodh] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Sammappadhānā


 

§ XIV

Paṭhama Sammappadhāna

[14][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XV

Dutiya Sammappadhāna

[15][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XV

Tatiya Sammappadhāna

[16][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XVII

Catuttha Sammappadhāna

[17][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Iddhipādā


 

§ XVIII

Chand'iddhi-pāda

[18][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XIX

Viriy'iddhi-pāda

[19][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XX

Citt'iddhi-pāda

[20][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXI

Vīmaṃs'iddhi-pāda

[21][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Pañc'indriyāni


 

§ XXII

Saddh'indriya

[22][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddh'indriyaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIII

Viriy'indriya

[23][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriy'indriyaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIV

Sat'indriya

[24][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sat'indriyaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXV

Samādh'indriya

[25][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādh'indriyaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXVI

Paññ'indriya

[26][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññ'indriyaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Pañca-Balāni


 

§ XXVII

Saddhā-Bala

[27][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXVIII

Viriya-Bala

[28][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-balaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIX

Sati-Bala

[29][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-balaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXX

Samādhi-Bala

[30][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-balaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXI

Paññā-Bala

[31][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññā-balaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Satta Sambojjh'aṅgā


 

§ XXXII

Sati-sambojjh'aṅga

[32][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXIII

Dhamma-vicaya-sambojjh'aṅga

[33][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXIV

Viriya-sambojjh'aṅga

[34][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXV

Pīti-sambojjh'aṅga

[35][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVI

Passaddhi-sambojjh'aṅga

[36][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVII

Samādhi-sambojjh'aṅga

[37][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVIII

Upekkhā-sambojjh'aṅga

[38][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Aṭṭhaṅgika Maggo


 

§ XXXIX

Sammā-diṭṭhi

[39][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-diṭṭhiṃ bhāveti bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XL

Sammā-saṅkappa

[40][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLI

Sammā-vācā

[41][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLII

Sammā-kammSaraṇa

[42][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-kammSaraṇa bhāveti bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLIII

Sammā-ājīva

[43][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLIV

Sammā-vāyāma

[44][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLV

Sammā-sati

[45][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLVI

Sammā-samādhi

[46][pts] "Saraṇañ ca vo bhikkhave desissāmi||
saraṇagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave saraṇaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
saraṇaṃ.|| ||

Katamo ca bhikkhave saraṇagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṃ||
saraṇa-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
saraṇagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā Saraṇaṃ||
desito saraṇagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement