Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
2. Vihāra Vagga

Sutta 12

Dutiya Vihāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

[1][pts][bodh][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Icchām'ahaṃ bhikkhave, temāsaṅ paṭisallīyituṃ.|| ||

Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍa-pāta-nīhārakenā" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paṭi-s-sutvā||
nāssudha koci Bhagavantaṃ upasaṅkamati aññatra ekena piṇḍa-pāta-nīhārakena.|| ||

Atha kho Bhagavā tassa temāsassa accayena paṭisallāṇā vuṭṭhito bhikkhū āmantesi:|| ||

"Yena svāhaṃ bhikkhave, vihārena paṭham-ā-bhisambuddho viharāmi,||
tassa padesena vihāsiṃ.|| ||

So evaṃ pajānāmi:|| ||

Micchā-diṭṭhi-paccayā pi vedayitaṃ,||
micchā-diṭṭhi-vūpasama-paccayā pi vedayitaṃ,||
sammā-diṭṭhi-paccayā pi vedayitaṃ,||
sammā-diṭṭhi-vūpasama-paccayā pi vedayitaṃ,||
micchā-saṅkappa-paccayā pi vedayitaṃ,||
micchā-saṅkappa-vūpasama-paccayā pi vedayitaṃ,||
sammā-saṅkappa-paccayā pi vedayitaṃ,||
sammā-saṅkappa-vūpasama-paccayā pi vedayitaṃ,||
micchā-vācā-paccayā pi vedayitaṃ,||
micchā-vācā-vūpasama-paccayā pi vedayitaṃ,||
sammā-vācā-paccayā pi vedayitaṃ,||
sammā-vācā-vūpasama-paccayā pi vedayitaṃ,||
micchā-kammanta-paccayā pi vedayitaṃ,||
micchā-kammanta-vūpasama-paccayā pi vedayitaṃ,||
sammā-kammanta-paccayā pi vedayitaṃ,||
sammā-kammanta-vūpasama-paccayā pi vedayitaṃ,||
micchā-ājīva-paccayā pi vedayitaṃ,||
micchā-ājīva-vūpasama-paccayā pi vedayitaṃ,||
sammā-ājīva-paccayā pi vedayitaṃ,||
sammā-ājīva-vūpasama-paccayā pi vedayitaṃ,||
micchā-vāyāma-paccayā pi vedayitaṃ,||
micchā-vāyāma-vūpasama-paccayā pi vedayitaṃ,||
sammā-vāyāma-paccayā pi vedayitaṃ,||
sammā-vāyāma-vūpasama-paccayā pi vedayitaṃ,||
micchā-sati-paccayā pi vedayitaṃ,||
micchā-sati-vūpasama-paccayā pi vedayitaṃ,||
sammā-sati-paccayā pi vedayitaṃ,||
sammā-sati-vūpasama-paccayā pi vedayitaṃ,||
micchā-samādhi-paccayā pi vedayitaṃ,||
micchā-samādhi-vūpasama-pacchayā pi vedayitaṃ,||
sammā-samādhi-paccayā pi vedayitaṃ,||
sammā-samādhi-vūpasama-paccayā pi vedayitaṃ,||
chanda-paccayā pi vedayitaṃ,||
chanda-vūpasama-paccayā pi vedayitaṃ,||
vitakka-paccayā pi vedayitaṃ,||
vitakka-vūpasamapaccayā pi vedayitaṃ,||
saññā-paccayā vedayitaṃ,||
saññā-vūpasama-paccayā pi veyitaṃ.

Chando ca avūpasanto hoti,||
vitakko ca avūpasanto hoti,||
saññā ca avūpasantā hoti||
ta-p-paccayā pi vedayitaṃ;|| ||

(Chando ca vūpasanto hoti||
vitakkā ca avūpasantā honti,||
saññā ca avūpasantā honti,||
ta-p-paccayā pi vedayitaṃ;|| ||

chando ca vūpasanto hoti,||
vitakkā ca vūpasantā honti,||
saññā ca avūpasantā honti,||
ta-p-paccayā pi vedayitaṃ.)|| ||

[14] Chando ca vūpasanto hoti,||
vitakkā ca vūpasantā honti,||
saññā ca vūpasantā hoti,||
ta-p-paccayā pi vedayitaṃ.|| ||

Appattassa pattiyā||
atthi āyāmam.|| ||

Tasmim ṭhāne anuppatte||
ta-p-paccayā pi vedayitan" ti.|| ||

 


Contact:
E-mail
Copyright Statement