Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
3. Micchatta Vagga

Sutta 30

Uttiya (or Uttika) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[22]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Uttiyo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Uttiyo Bhagavantaṃ etad avoca:|| ||

"Idha mayhaṃ bhante, rāhogatassa patisallīnassa evaṃ cetaso parivitakko udapādi.|| ||

'Pañca kāma-guṇā vuttā Bhagavatā.|| ||

Katame nu kho pañca kāma-guṇā vuttā Bhagavatā'" ti?|| ||

"Sādhu sādhu Uttiya.|| ||

Pañca kho me Uttiya,||
kāma-guṇā vuttā mayā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṅhitā||
rajanīyā;|| ||

sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṅhitā||
rajanīyā;|| ||

ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṅhitā||
rajanīyā;|| ||

jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṅhitā||
rajanīyā;|| ||

kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kāmūpasaṅhitā||
rajanīyā.|| ||

Ime kho uttiya, pañca kāma-guṇā vuttā mayā.|| ||

Imesaṃ kho uttiya, pañcannaṃ kāma-guṇānaṃ pahānāya||
Ariyo Aṭṭhaṅgiko Maggo bhāvetabbo.|| ||

Katamo Ariyo Aṭṭhaṅgiko Maggo?|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Imesaṃ kho uttiya, pañcannaṃ kāma-guṇānaṃ pahānāya||
ayaṃ Ariyo Aṭṭhaṅgiko Maggo bhāvetabbo" ti.|| ||

Micchatta Vaggo Tatiyo

 


Contact:
E-mail
Copyright Statement