Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
1. Pabbata Vagga

Sutta 3

Sīla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[67]

[1][pts][olds][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye te bhikkhave bhikkhu sīla-sampannā||
samādhi-sampannā||
paññā-sampannā||
vimutti-sampannā||
vimutti-ñāṇa-dassana-sampannā|| ||

Dassanam pāham bhikkhave,||
tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.|| ||

3. Savanam pāham bhikkhave,||
tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.|| ||

Upasaṅkamanam pāham bhikkhave,||
tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.|| ||

Payirupāsanam pāham bhikkhave,||
tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.|| ||

Anu-s-satim pāham bhikkhave,||
tesaṃ bhīkkhūnaṃ bahukāraṃ vadāmi.|| ||

Anupabbajjam pāham bhikkhave,||
tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.|| ||

4. Taṃ kissa hetu?|| ||

Tathārūpānam bhikkhave||
bhikkhūnaṃ dhammaṃ sutvā||
dvayena vūpakāsena vūpakaṭṭho viharati||
kāya-vūpakāsena ca||
citta-vūpakāsena ca.|| ||

So tathā vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi.|| ||

5. Yasmiṃ samaye bhikkhave,||
bhikkhu tathā vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi [68] sati-sambojjh'aṅgo tasmiṃ samaye tassa bhikkhuno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṃ yasmiṃ samaye bhikkhu bhāveti,||
sati-sambojjh'aṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati.|| ||

So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsam āpajjati.|| ||

6. Yasmiṃ samaye bhikkhave,||
bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsam āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ samaye tassa bhikkhuno āraddho hoti.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ yasmiṃ samaye bhikkhu bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati.|| ||

Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.|| ||

7. Yasmiṃ samaye bhikkhave,||
bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīṇaṃ,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhuno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṃ yasmiṃ samaye bhikkhu bhāveti,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati.|| ||

Āraddha-viriyassa uppajjati pīti nirāmisā.|| ||

8. Yasmiṃ samaye bhikkhave,||
bhikkhuno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhuno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṃ yasmiṃ samaye bhikkhu bhāveti,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati.|| ||

Pīti-manassa kāyo pi passambhati cittam pi passambhati.|| ||

9. Yasmiṃ samaye bhikkhave,||
bhikkhuno pīti-manassa kāyo pi passambhati cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhuno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṃ yasmiṃ samaye bhikkhu bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhuno bhāvanā [69] pāripūriṃ gacchati.|| ||

Pa-s-saddha-kāyassa sukhaṃ hoti.|| ||

Sukhino cittaṃ samādhiyati.|| ||

10. Yasmiṃ samaye bhikkhave,||
bhikkhuno pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhuno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṃ yasmiṃ samaye bhikkhu bhāveti,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati.|| ||

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti.|| ||

11. Yasmiṃ samaye bhikkhave,||
bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti||
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhuno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṃ yasmiṃ samaye bhikkhu bhāveti,||
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhuno bhāvanā pāripūriṃ gacchati.|| ||

12. Evaṃ bhāvitesu kho bhikkhave sattasu bojjh'aṅgesu||
evaṃ bahulī-katesu||
satta phalā satt'ānisaṃsā pāṭikaṅkhā.|| ||

Katame satta phalā satt'ānisaṃsā?|| ||

13. Diṭṭhe'va dhamme paṭihacca aññaṃ ārādheti.|| ||

14. No ce diṭṭhe'va dhamme paṭihacca aññaṃ ārādheti,||
atha maraṇa-kāle aññaṃ ārādheti.|| ||

15. No ce diṭṭhe'va dhamme paṭihacca aññaṃ ārādheti,||
no ce maraṇa-kāle aññaṃ ārādheti,||
atha pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

16. No ce diṭṭhe'va dhamme paṭihacca aññaṃ ārādheti,||
no ce maraṇa-kāle aññaṃ ārādheti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti,||
atha pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca parinibbāyī hoti.|| ||

17. No ce diṭṭhe'va dhamme paṭihacca aññaṃ ārādheti,||
no ce maraṇa-kāle aññaṃ ārādheti,||
no ce pañcannaṃ [70] ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca parinibbāyī hoti,||
atha pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

18. No ce diṭṭhe'va dhamme paṭihacca aññaṃ ārādheti,||
no ce maraṇa-kāle aññaṃ ārādheti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca parinibbāyī hoti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti,||
atha pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra-parinibbāyī hoti.|| ||

19. No ce diṭṭhe'va dhamme paṭihacca aññaṃ ārādheti,||
no ce maraṇa-kāle aññaṃ ārādheti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā parinibbāyī hoti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca parinibbāyī hoti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra parinibbāyī hoti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti,||
atha pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

20. Evaṃ bhāvitesu kho bhikkhave,||
sattasu bojjh'aṅgesu evaṃ bahulī-katesu ime satta phalā satt-ā-nisaṃsā pāṭikaṅkhā" ti.|| ||


Contact:
E-mail
Copyright Statement