Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
1. Pabbata Vagga

Sutta 6

Kuṇḍali Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[73]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sākete viharati Añcanavane Migadāye.|| ||

Atha kho Kuṇḍaliyo paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Kuṇḍaliyo paribbājako Bhagavantaṃ etad avoca:|| ||

"Aham asmi bho Gotama, ārāmanisādi parisā-vacaro.|| ||

Tassa mayhaṃ bho Gotama, pacchā-bhattaṃ bhuttapātarāsassa ayam ācāro hoti||
ārāmena ārāmaṃ uyyānena uyyānaṃ||
anucaṅkamāmi, anuvicarāmi.|| ||

So tattha passāmi eke samaṇa-brāhmaṇe itivāda-p-pamokkhānisaṃsañ c'eva kathaṃ kathente upārambhānisaṃsañ ca.|| ||

Bhavaṃ pana Gotamo kimānisaṃso viharatī" ti?|| ||

"Vijjā-vimutti-phalānisaṃso kho Kuṇḍaliya,||
Tathāgato viharatī" ti.

"Katame pana bho Gotama, dhammā bhāvitā bahulī-katā vijjā-vimuttiṃ paripūrentī" ti?|| ||

"Satta kho Kuṇḍaliya, bojjh'aṅgā bhāvitā bahulī-katā vijjā-vimuttiṃ paripūrentī" ti.|| ||

"Katame pana bho Gotama, dhammā bhāvitā bahulī-katā satta-bojjh'aṅge paripūrentī" ti?|| ||

"Cattāro kho Kuṇḍaliya, sati-paṭṭhānā bhāvitā bahulī-katā satta-bojjh'aṅge paripūrentī" ti.|| ||

"Katame bho Gotama, dhammā bhāvitā bahulī-katā cattāro sati-paṭṭhāne paripūrentī" ti?|| ||

"Tīṇi kho Kuṇḍaliya, sucaritāni bhāvitāni bahulī-katāni cattāro sati-paṭṭhāne paripūrentī" ti.|| ||

"Katame pana bho Gotama, dhammā bhāvitā bahulī-katā tīṇi sucaritāni paripūrentī" ti?|| ||

[74] "Indriya-saṃvaro kho Kuṇḍaliya, bhāvito bahulī-kato tīṇi sucaritāni paripūrenti.|| ||

Kathaṃ bhāvito ca Kuṇḍaliya, indriya-saṃvaro||
kathaṃ bahulī-kato tīṇi sucaritāni paripūreti?|| ||

Idha Kuṇḍaliya, bhikkhu||
cakkhunā rūpaṃ disvā manāpaṃ nābhijjhati,||
nābhihaṃsati,||
na rāgaṃ janeti.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Cakkhunā kho pan'eva rūpaṃ disvā amanāpaṃ||
na maṅku hoti.|| ||

Apatiṭṭhina-citto ādīnamānaso avyāpanna-cetaso.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Puna ca paraṃ Kuṇḍaliya, bhikkhu||
sotena saddaṃ sutvā manāpaṃ nābhijjhati,||
nābhihaṃsati,||
na rāgaṃ janeti.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Sotena kho pan'eva saddaṃ sutvā amanāpaṃ||
na maṅku hoti.|| ||

Apatiṭṭhina-citto ādīnamānaso avyāpanna-cetaso.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Ghānena gandhaṃ ghāyitvā manāpaṃ nābhijjhati,||
nābhihaṃsati,||
na rāgaṃ janeti.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Gandhaṃ ghāyitvā amanāpaṃ||
na maṅku hoti.|| ||

Apatiṭṭhina-citto ādīnamānaso avyāpanna-cetaso.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Jivhāya rasaṅ sāyitvā manāpaṃ nābhijjhati,||
nābhihaṃsati,||
na rāgaṃ janeti.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Jivhāya kho pan'eva rasaṅ sāyitvā amanāpaṃ||
na maṅku hoti.|| ||

Apatiṭṭhina-citto ādīnamānaso avyāpanna-cetaso.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Kāyena phoṭṭhabbaṃ phusitvā manāpaṃ nābhijjhati,||
nābhihaṃsati,||
na rāgaṃ janeti.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Kāyena kho pan'eva phoṭṭhabbaṃ phusitvā amanāpaṃ||
na maṅku hoti.|| ||

Apatiṭṭhina-citto ādīnamānaso avyāpanna-cetaso.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Manasā dhammaṃ viññāya manāpaṃ nābhijjhati,||
nābhihaṃsati,||
na rāgaṃ janeti.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Manasā kho pan'eva dhammaṃ viññāya amanāpaṃ||
na maṅku hoti.|| ||

Apatiṭṭhina-citto ādīnamānaso avyāpanna-cetaso.|| ||

Tassa ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

 


 

Yato kho Kuṇḍaliya, bhikkhuno||
cakkhunā rūpaṃ disvā manāpāmanāpesu rūpesu ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Sotena saddaṃ sutvā manāpāmanāpesu saddesu ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Ghānena gandhaṃ ghāyitvā manāpāmanāpesu gandhesu ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Jivhāya rasaṅ sāyitvā manāpāmanāpesu rasesu ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Kāyena phoṭṭhabbaṃ phusitvā manāpāmanāpesu phoṭṭhabbesu ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
su-vimuttaṃ.|| ||

Manasā dhammaṃ viññāya manāpāmanāpesu dhammesu ṭhito ca kāyo hoti,||
ṭhitaṃ cittaṃ,||
ajjhattaṃ susaṇṭhitaṃ,||
[75] su-vimuttaṃ.|| ||

Evaṃ bhāvito kho Kuṇḍaliya, indriya-saṃvaro||
evaṃ bahulī-kato tīṇi sucaritāni paripūreti.

 


 

Kathaṃ bhāvitāni ca Kuṇḍaliya,||
tīṇi sucaritāni||
kathaṃ bahulī-katāni||
cattāro sati-paṭṭhāne paripūrenti?|| ||

Idha Kuṇḍaliya, bhikkhu kāya-du-c-caritaṃ pahāya||
kāya-su-caritaṃ bhāveti.|| ||

Vacī-du-c-caritaṃ pahāya||
vacī-su-caritaṃ bhāveti.|| ||

Mano-du-c-caritaṃ pahāya||
mano-su-caritaṃ bhāveti.|| ||

Evaṃ bhāvitāni kho Kuṇḍaliya,||
tīṇi sucaritāni||
evaṃ bahulī-katāni||
cattāro sati-paṭṭhāne paripūrentī.|| ||

 


 

Kathaṃ bhāvitā ca Kuṇḍaliya,||
cattāro sati-paṭṭhānā||
kathaṃ bahulī-katā satta bojjh'aṅge paripūrenti?|| ||

Idha Kuṇḍaliya, bhikkhu||
kāye kāy'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati viharati,||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ bhāvitā kho Kuṇḍaliya,||
cattāro sati-paṭṭhānā||
evaṃ bahulī-katā||
satta bojjh'aṅge paripūrenti.|| ||

 


 

Kathaṃ bhāvitā ca kho Kuṇḍaliya,||
satta bojjh'aṅgā||
kathaṃ bahulī-katā vijajāvimuttiṃ paripūrenti?|| ||

Idha Kuṇḍaliya, Bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Evaṃ bhāvitā kho Kuṇḍaliya,||
satta bojjh'aṅgā||
evaṃ bahulī-katā||
vijjā-vimuttiṃ paripūrentī" ti.|| ||

Evaṃ vutte Kuṇḍaliyo paribbājako Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement