Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
2. Gilāna Vagga

Sutta 14

Paṭhama Gilāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts][bodh][than][piya] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Rājagahe viharati veluvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Mahā-Kassapo pipphaliguhāyaṃ viharati ābādhiko dukkhito bāḷha-gilāno.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallanā vuṭṭhito yen'āyasmā Mahā-Kassapo ten'upasaṅkami.||
Upasaṅkamitvā paññatena āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṃ Mahā-Kassapaṃ etad avoca:|| ||

"Kacci te Kassapa, khamanīyaṃ?|| ||

Kacci yāpanīyaṃ?|| ||

Kacci dukkhā vedanā?|| ||

Paṭikkamanti no abhi-k-kamanti?|| ||

Paṭikkamosānaṃ paññāyati no abhi-k-kamo" ti?|| ||

[80] "Na me bhante, khamanīyaṃ.|| ||

Na yāpanīyaṃ bāḷhā me dukkhā vedanā abhi-k-kamanti,||
no paṭi-k-kamanti.|| ||

Abhi-k-kam'osānaṃ paññāyati,||
no paṭikkamo" ti.|| ||

"Satt'ime Kassapa bojjh'aṅgā||
mayā sammadakkhātā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Dhamma-vicaya-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Viriya-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Pīti-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Passaddhi-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Samādhi-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Upekhā-sambojjh'aṅgo kho Kassapa,||
mayā sammadakkhāto bhāvito||
bahulī-kato||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Ime kho Kassapa,||
satta bojjh'aṅgā mayā sammadakkhānā bhāvitā||
bahulī-katā||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭantī" ti.|| ||

"Taggha Bhagava, bojjh'aṅgā!|| ||

Taggha Sugata, bojjh'aṅgā" ti!|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Mahā-Kassapo Bhagavato bhāsitaṃ abhinandi.|| ||

Vuṭṭhāhi cāyasmā Mahā-Kassapo tamhā ābādhā.|| ||

Tathā pahīno ca āyasmato Mahā-Kassapassa so ābādho ahosī.|| ||

 


Contact:
E-mail
Copyright Statement