Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
3. Udāyi Vagga

Sutta 21

Bodhanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[83]

[1][pts][bodh] Evam me sutaṃ:|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Bojjhaṅgā bojjh'aṅgā' ti bhante, vuccanti.|| ||

Kittāvatā nu kho bhante, 'bojjh'aṅgā' ti vuccantī" ti?|| ||

"'Bodhāya saṃvaṭṭantī' ti kho bhikkhu||
tasmā 'bojjh'aṅgā' ti vuccanti.|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ.|| ||

'Bodhāya saṃvaṭṭantī' ti kho bhikkhu||
tasmā 'bojjh'aṅgā' ti vuccantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement