Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
3. Udāyi Vagga

Sutta 26

Khaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[86]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yo bhikkhave, Maggo yā paṭipadā||
taṇha-k-khayāya saṃvaṭṭati,||
taṃ Maggaṃ taṃ paṭipadaṃ bhāvetha.|| ||

Katamo ca bhikkhave, Maggo katamā ca paṭipadā||
taṇha-k-khayāya saṃvaṭṭati?|| ||

Yad idaṃ satta-bojjh'aṅgā.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo" ti.

 

§

 

Evaṃ vutte āyasmā Udāyi Bhagavantaṃ etad avoca:|| ||

"Kathaṃ bhāvitā nu kho bhante, satta bojjh'aṅgā kathaṃ bahulī-katā||
taṇha-k-khayāya saṃvaṭṭantī" ti?|| ||

"Idha Udāyi, Bhikkhu||
sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

Tassa sati-sambojjh'aṅgaṃ bhāvayato,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ,||
taṇhā pahīyati.|| ||

Taṇhāya pahānā kammam pahīyati.|| ||

Kammassa pahānā dukkham pahīyati.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

Tassa dhamma-vicaya-sambojjh'aṅgaṃ bhāvayato,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ,||
taṇhā pahīyati.|| ||

Taṇhāya pahānā kammam pahīyati.|| ||

Kammassa pahānā dukkham pahīyati.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

Tassa viriya-sambojjh'aṅgaṃ bhāvayato,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ,||
taṇhā pahīyati.|| ||

Taṇhāya pahānā kammam pahīyati.|| ||

Kammassa pahānā dukkham pahīyati.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

Tassa pīti-sambojjh'aṅgaṃ bhāvayato,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ,||
taṇhā pahīyati.|| ||

Taṇhāya pahānā kammam pahīyati.|| ||

Kammassa pahānā dukkham pahīyati.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

Tassa passaddhi-sambojjh'aṅgaṃ bhāvayato,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ,||
taṇhā pahīyati.|| ||

Taṇhāya pahānā kammam pahīyati.|| ||

Kammassa pahānā dukkham pahīyati.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

Tassa samādhi-sambojjh'aṅgaṃ bhāvayato,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ,||
taṇhā pahīyati.|| ||

Taṇhāya pahānā kammam pahīyati.|| ||

Kammassa pahānā dukkham pahīyati.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ.|| ||

Tassa upekkhā-sambojjh'aṅgaṃ bhāvayato,||
viveka-nissitaṃ,||
virāga-nissitaṃ,||
nirodha-nissitaṃ,||
vossagga-pariṇāmiṃ,||
vipulaṃ,||
mahaggataṃ,||
appamāṇaṃ,||
avyāpajjhaṃ,||
[87] taṇhā pahīyati.|| ||

Taṇhāya pahānā kammam pahīyati.|| ||

Kammassa pahānā dukkham pahīyati.|| ||

Iti kho Udāyi, taṇha-k-khayā kamma-k-khayo||
kamma-k-khayā dukkha-k-khayo" ti.|| ||

 


Contact:
E-mail
Copyright Statement