Saŋyutta Nikāya,
V: MahāVagga
46. Bojjhanga Saŋyutta
IV. Nīvaraṇa-Vaggo
Suttas 35-36
Yoniso Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evam me sutaɱ:|| ||
Ekaɱ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Ayoniso bhikkhave, manasi-karoto||
anuppanno c'eva kāmacchando uppajjati,||
uppanno ca||
kāmacchando bhiyyobhāvāya vepullāya saŋvattati.|| ||
Anuppanno c'eva vyāpādo uppajjati,||
uppanno ca||
vyāpādo bhiyyobhāvāya vepullāya saŋvattati.|| ||
Anuppannañ c'eva thīna-middhaɱ uppajjati,||
uppannañ ca||
thīna-middhaɱ bhiyyobhāvāya vepullāya saŋvattati.|| ||
Anuppannañ c'eva uddhacca-kukkuccaɱ uppajjati,||
uppannañ ca||
uddhacca-kukkuccaɱ bhiyyobhāvāya vepullāya saŋvattati.|| ||
Anuppannā c'eva vicikicchā uppajjati,||
uppannā ca||
vicikicchā bhiyyobhāvāya vepullāya saŋvattati." ti.|| ||
[2][pts][bodh][olds][94]
Yoniso ca bhikkhave, manasikaroto anuppanno c'eva sati-sambojjhaŋgo uppajjati,||
uppanno ca||
sati-sambojjhaŋgo bhāvanā pāripūriɱ gacchati.|| ||
Anuppanno c'eva dhamma-vicaya-sambojjhaŋgo uppajjati,||
uppanno ca||
dhamma-vicaya-sambojjhaŋgo bhāvanā pāripūriɱ gacchati.|| ||
Anuppanno c'eva viriya-sambojjhaŋgo uppajjati,||
uppanno ca||
viriya-sambojjhaŋgo bhāvanā pāripūriɱ gacchati.|| ||
Anuppanno c'eva pīti-sambojjhaŋgo uppajjati,||
uppanno ca||
pīti-sambojjhaŋgo bhāvanā pāripūriɱ gacchati.|| ||
Anuppanno c'eva passaddhi-sambojjhaŋgo uppajjati,||
uppanno ca passaddhi-sambojjhaŋgo bhāvanā pāripūriɱ gacchati.|| ||
Anuppanno c'eva samādhi-sambojjhaŋgo uppajjati,||
uppanno ca||
samādhi-sambojjhaŋgo bhāvanā pāripūriɱ gacchati.|| ||
Anuppanno c'eva upekhā-sambojjhaŋgo uppajjati,||
uppanno ca||
upekhā-sambojjhaŋgo bhāvanā pāripūriɱ gacchatī" ti.|| ||