Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
4. Nīvaraṇa Vagga

Sutta 38

Āvaraṇa-Nīvaraṇa (or Nīvaraṇ'Āvaraṇa) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[94]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalī-karaṇā.|| ||

Katame pañca?|| ||

Kāma-c-chando bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalī-karaṇo.|| ||

Vyāpādo bhikkhave, āvaraṇo nīvaraṇo cetaso upakkileso paññāya dubbalī-karaṇo.|| ||

Thīna-middhaṃ bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalī-karaṇaṃ.|| ||

Uddhacca-kukkuccaṃ [95] bhikkhave, āvaraṇaṃ nīvaraṇaṃ cetaso upakkilesaṃ paññāya dubbalī-karaṇaṃ.|| ||

Vicikicchā bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalī-karaṇā.|| ||

Ime kho bhikkhave, pañca āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalī-karaṇā.

Satt'ime bhikkhave bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhavitā bahulī-katā vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

Dhamma-vicaya-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

 

Viriya-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

Pīti-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

Passaddhi-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

Samādhi-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

Upekkhā-sambojjh'aṅgo bhikkhave anāvaraṇo anīvaraṇo cetaso anupakkileso bhavito bahulī-kato vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

Ime kho bhikkhave satta bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anupakkilesā bhavitā bahulī-katā vijjā-vimutti-phala-sacchi-kiriyāya saṃvittanti.|| ||

 

§

 

[2][pts][bodh] Yasmiṃ bhikkhave, samaye ariya-sāvako||
aṭṭhiṃ katvā||
manasi-katvā||
sabba-cetaso||
samannā-haritvā||
ohita-soto Dhammaṃ suṇāti.|| ||

Imassa pañca nīvaraṇā tasmiṃ samaye na honti.|| ||

Satta bojjh'aṅgā tasmiṃ samaye bhāvanā pāripūriṃ gacchanti.|| ||

Katame pañca nīvaraṇā tasmiṃ samaye na honti?|| ||

Kāma-c-chanda-nīvaraṇaṃ tasmiṃ samaye na hoti.|| ||

Vyāpāda-nīvaraṇaṃ tasmiṃ samaye na hoti.|| ||

Thīna-middha-nīvaraṇaṃ tasmiṃ samaye na hoti.|| ||

Uddhacca-kukkucca-nīvaraṇaṃ tasmiṃ samaye na hoti.|| ||

Vicikicchā-nīvaraṇaṃ tasmiṃ samaye na hoti.|| ||

Imassa pañca-nīvaraṇā tasmiṃ samaye na honti.|| ||

Katame satta bojjh'aṅgā tasmiṃ samaye bhāvanā pāripūriṃ gacchanti?|| ||

Sati-sambojjh'aṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati.|| ||

Dhamma-vicaya-sambojjh'aṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati.|| ||

Viriya-sambojjh'aṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati.|| ||

Pīti-sambojjh'aṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati.|| ||

Passaddhi-sambojjh'aṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati.|| ||

Samādhi-sambojjh'aṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati.|| ||

Upekhā-sambojjh'aṅgo tasmiṃ samaye bhāvanā pāripūriṃ gacchati.|| ||

[96] Yasmiṃ bhikkhave, samaye ariya-sāvako aṭṭhiṃ katvā manasi katvā sabba-cetaso samannā-haritvā ohita-soto dhammaṃ suṇāti.|| ||

Imassa pañca nīvaraṇā tasmiṃ samaye na honti.|| ||

Ime satta bojjh'aṅgā tasmiṃ samaye bhāvan āpāripūriṃ gacchantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement