Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
5. Cakka-Vatti Vagga

Sutta 42

Cakka-Vatti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[99]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Rañño bhikkhave, cakka-vattissa pātu-bhāvā||
sattannaṃ ratanānaṃ pātu-bhāvo hoti.|| ||

Katamesaṅ sattannaṃ?|| ||

Cakka-ratanassa pātu-bhāvo hoti,||
hatthi-ratanassa pātu-bhāvo hoti,||
assa-ratanassa pātu-bhāvo hoti,||
maṇi-ratanassa pātu-bhāvo hoti,||
itthi-ratanassa pātu-bhāvo hoti,||
gahapati-ratanassa pātu-bhāvo hoti,||
parināyaka-ratanassa pātu-bhāvo hoti.|| ||

Rañño bhikkhave, cakka-vattissa pātu-bhāvā||
imesaṅ sattannaṃ ratanānaṃ pātu-bhāvo hoti.|| ||

Tathāgatassa bhikkhave, pātu-bhāvā||
arahato||
Sammā Sambuddhassa||
sattannaṃ bojjh'aṅga-ratanānaṃ pātu-bhāvo hoti.|| ||

Katamesaṅ sattannaṃ?|| ||

Sati-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
dhamma-vicaya-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
viriya-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
pīti-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
passaddhi-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
samādhi-sambojjh'aṅga-ratanassa pātu-bhāvo hoti||
upekhā-sambojjh'aṅga-ratanassa pātu-bhāvo hoti.|| ||

Tathāgatassa bhikkhave, pātu-bhāvā||
arahato||
Sammā Sambuddhassa||
imesaṅ sattannaṃ bojjh'aṅga-ratanānaṃ pātu-bhāvo hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement