Saɱyutta Nikāya,
V: Mahā-Vagga
46. Bojjhanga Saɱyutta
VII. Ānāpāna-Vaggo
Sutta 57
Aṭṭhika Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
I. Mahā Phalā Maha Nisaɱsā
Ekaɱ samayam Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Aṭṭhikasaññā bhikkhave, bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaɱsā.|| ||
Kathaɱ bhāvitā ca bhikkhave,||
aṭṭhikasaññā||
kathaɱ bahulī-katā||
maha-p-phalā hoti,||
mahā-nisaɱsā?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
aṭṭhikasaññā||
evaɱ bahulī-katā||
maha-p-phalā hoti||
mahā-nisaɱsā" ti.|| ||
II. Aññā Sati Vā
Aṭṭhikasaññāya bhikkhave, bhāvitāya||
bahulī-katāya||
dvinnaɱ phalānaɱ||
aññataraɱ phalaɱ pāṭikaŋkhaɱ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||
Kathaɱ bhāvitāya ca kho bhikkhave,||
aṭṭhikasaññāya||
kathaɱ bahulī-katāya||
dvinnaɱ phalānaɱ||
aññataraɱ phalaɱ pāṭikaŋkhaɱ,||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitāya kho bhikkhave,||
aṭṭhikasaññāya||
evaɱ bahulī-katāya||
dvinnaɱ phalānaɱ||
aññataraɱ phalaɱ pāṭikaŋkhaɱ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā" ti.|| ||
III. Mahato Attha
[130] Aṭṭhikasaññā bhikkhave, bhāvitā||
bahulī-katā||
mahato atthāya saŋvattati.|| ||
Kathaɱ bhāvitā bhikkhave,||
aṭṭhikasaññā||
kathaɱ bahulī-katā||
mahato atthāya saŋvattati?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
aṭṭhikasaññā||
evaɱ bahulī-katā||
mahato atthāya saŋvattatī" ti.|| ||
IV. Mahato Yoga Khema
Aṭṭhikasaññā bhikkhave, bhāvitā||
bahulī-katā||
mahato yoga-k-khemāya saŋvattati.|| ||
Kathaɱ bhāvitā ca bhikkhave,||
aṭṭhikasaññā||
kathaɱ bahulī-katā||
mahato yoga-k-khemāya saŋvattati?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
aṭṭhikasaññā||
evaɱ bahulī-katā||
mahato yoga-k-khemāya saŋvattatī" ti.|| ||
V. Mahato Saɱvega
Aṭṭhikasaññā bhikkhave, bhāvitā||
bahulī-katā||
mahato saŋvegāya saŋvattati.|| ||
Kathaɱ bhāvitā ca bhikkhave,||
aṭṭhikasaññā||
kathaɱ bahulī-katā||
mahato saŋvegāya saŋvattati?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
aṭṭhikasaññā||
evaɱ bahulī-katā||
mahato saŋvegāya saŋvattatī" ti.|| ||
VI. Phāsu-Vihāra
[131] Aṭṭhikasaññā bhikkhave, bhāvitā||
bahulī-katā||
mahato phāsu-vihārāya saŋvattati.|| ||
Kathaɱ bhāvitā ca bhikkhave,||
aṭṭhikasaññā||
kathaɱ bahulī-katā||
mahato phāsu-vihārāya saŋvattati?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Dhamma-vicaya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Viriya-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Pīti-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Passaddhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Samādhi-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Upekkhā-sambojjh-a-ŋgaɱ bhāveti,||
viveka-nissitaɱ,||
virāga-nissitaɱ,||
nirodha-nissitaɱ,||
vossagga-pariṇāmiɱ.|| ||
Evaɱ bhāvitā kho bhikkhave,||
aṭṭhikasaññā||
evaɱ bahulī-katā||
mahato phāsu-vihārāya saŋvattatī" ti.|| ||